SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः अनुसूया--'दाणिं अदिधिविसेसलाहेण' इत्यादि । -भूतकार्याख्यानमुत्कीतनं मतम् । यथा बालरामायणे-- 'अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवदेवरे । गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्रातः ॥' इत्यादि । याच्या तु क्वापि याच्या या स्वयं दूतमुखेन वा ।। २०९॥ यथा 'अद्यापि देहि वैदेहीं दयालुस्त्वयि राघवः । शिरोभिः कन्दुकक्रोडां किं कारयसि वानरान् ? ॥'. उत्कीर्तनं लक्षयति-भतेति । भूतकार्याख्यान = भूतकार्यस्य (पूर्ववृत्तस्य ) आख्यानम् ( कथनम् ) "उत्कीर्तनम्"। उदकीर्तनमुदाहरति-अत्रेति । पुष्पकविमानात् रणस्थलं दर्शयतो रामस्य मीता प्रत्युक्तिरियम् । 'हे मृगाक्षि-हे मृगनयने सीते !' अत्र-अस्मिन् स्पाने, फणिपाशवन्धनविधिः-इन्द्रजित्कृतः नागपाशबन्धनविधानम्, अवयोरिति शेषः । रावणेन, अत्र भवद्देवरे भवत्या देवरि लक्ष्मणे, शक्त्या= आयुधविशेषेण, वक्षसि = उरसि, ताडिते - प्रहृते सति, हनुमता-आञ्जनेयेन, द्रोणाऽद्रिः = गपर्वतः, आवतः = आनीतः । बत्र श्रीरामेण भूतकार्याख्यानाद "उत्कीर्तन" नाम नाटचाऽलङ्कारः। ___ याच्या लक्ष यति-याच्बति । क्वाऽपि = कुत्राऽपि जने, स्वयम् = आत्मना; दूतमुखेन = सन्देहहरद्वारा वा, या यात्रा = प्रार्थना, सा "यात्रा" नाम नाट्या:लङ्कारः ।। २०९॥ __ याच्यामुसहरति-अद्याऽपीति । अङ्गददूतमुखेन श्रीरामो रावणं याचते । हे रावण !, त्वम्, अद्याऽपि, वैदेहीं जानौं, देहि = मह्ममिति शेषः । त्वयि - विषये, राघवः, दयालुः = कमणिकः । याआऽनङ्गीकारे परिणाममाह-वानरान् = कपीन्, वानरर्वा, "हक्रोरन्यतरस्याम्" इति सूत्रेण इति विकल्पेन कर्मसंज्ञायां द्वितीया। शिरोभिः अनुसूया-"इस समय अतिथिविशेषके लाभसे ( तपस्या बढ़ रही है ) इत्यादि । उत्कीर्तन--बीते हुए कार्यके कथनको "उत्कीर्तन" कहते हैं। जैसे बालरामायणमें-( राम सीतासे कहते हैं )-"हे सीते ! इस स्थानमें इन्द्रजित्ने नागपाशमें फांस लिया था । यहाँपर रावणके तुम्हारे देवर (लक्ष्मण ) को शक्तिसे छातीमें ताडन करनेपर हनुमानजी द्रोणपर्वत लाये थे" । इत्यादि। याच्या--जो कहीं स्वयम् वा दूतके मुखसे याचना की जाय उसे "याच्या" कहते हैं । २०९॥ जैसे-(अङ्गदके मुखसे श्रीराम रावणसे याचना करते हैं ) हे रावण! अभी
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy