SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ ५३४ . साहित्यदपणे । यथा वेण्याम्-रूपं प्रति 'अश्वत्थामा-त्वमपि तावद्राज्ञः पार्श्ववर्ती भव ।' कपः-'वाञ्छाम्यहमद्य प्रतिकतुम्-' इत्यादि। . __ अभिमानः स एव स्यात्यथा तत्रैव'दुर्योधन:-मातः किमध्यसदृशं कपणं वचस्ते-' इत्यादि । -प्रश्रयादनुवर्तनम् ॥ २०८ ॥ अनुवृत्तिःयथा शाकुन्तले'राजा-(शकुन्तला प्रति ) अयि ! तपो वर्धते ? साहाय्यमुदाहरति-यथेति । गशः = भूपस्य, दुर्योधनस्येत्यर्थः । पाश्ववर्ती = निकटवर्ती । प्रतिकतुं = प्रतिकार कर्तुम् ।। ." बत्र युद्धसङ्कटे कृतस्य दुर्योधनस्याऽनुकूलाचरणात् "साहाय्य" नाम नाटया. अभिमानं लक्षति-अभिमान इति। अभिमानः = अहङ्कार, स एव "अभिमानः"। अभिमानमुदाहरति-मातरिति। दुर्योधनस्य स्वमातरं गान्धारी प्रत्युक्मिरियम् । असदृशम-अयोग्य, कपणं - मुद्रम् । पाण्डवेभ्यो राज्यं दातु गान्धार्या उक्ते दुर्योधनस्याऽ. भिमानादभिमाको नाम नाटयाऽलङ्कारः । - अनुवर्तनं लक्षयति-प्रथयादिति । प्रश्रयाव = विनयाद, अनुवृत्तिः = अनु सरणम्, "अनुवर्तन" नाम नाट्याऽलङ्कारः ।। २०८ ॥ अनुवर्तनमुदाहरति-यथेति । "इदानीमतिषिविशेषलाभेने"ति संस्कृतच्छाया। पत्र राज्ञोऽनुसूयायानोभयोरपि विनयाऽनुवृत्तेरनुवर्तनम् । जैसे वेणी (संहार ) में-पाचार्यको अश्वत्थामा कहते हैं-"आप भी राजा (दुर्योधन) के पासमें रहें" । कृपाचार्य-मैं आज प्रतिकार करनेकी (बदला लेने की) इच्छा करता हूँ। पभिमान-अभिमान करने को "अभिमान" ही कहते हैं । जैसे वहीं ( वेणीसंहार) पर दुर्योधन"माताजी ! आपके अयोग्य यह कैसा क्षुद्र वचन है ? अनुवर्तन-विनयसे अनुसरण करनेको "अनुवर्तन" कहते हैं ।। २०८ ॥ से शाकुन्तलम--राजा-(शकुन्तलाको कहते हैं ) "आपकी तपस्या तो बढ़ रही है ?"
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy