Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
षष्ठः परिच्छेदः
५४१
प्रच्छेदकस्निगूढं च सैन्धवाख्यं द्विगूढकस् । उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च ।। २१३ ।।
लास्ये दशविधं ह्येतदङ्गमुक्तं मनीषिभिः । तत्र
तन्त्रीभाण्डं पुरस्कृत्योपविष्टस्यासने पुरः ।। २१४ ।।
शुद्धं गानं गेयपदम्यथागौरीगहे वीणां वादयन्ती मलयवती
'उत्फुल्लकमलकेसरपरागगोरगुते ! मम हि गौरि !
अभिवाञ्छित प्रसिध्यतु भगवति ! युष्मत्प्रसादेन ।' प्रच्छेदकः, त्रिगृढं, सैन्धवं, द्विगूढम्, उत्तमोत्तमकम्, उक्त-प्रयुक्तम् ।। २१३ ।।
लास्ये-सामान्य नत्ये, "स्त्रीनृत्यं लास्यमुच्यते" इत्युक्ते: स्त्रीनत्ये वा, एतत्पूर्वोक्तं, दविध--दशप्रकारम्, अङ्गम् अवयवः, मनीषिभिः = विद्भिः , उक्तं = प्रतिपादितम् ।
गेयपद लक्षयति-गेयपदमिति । तन्त्रीमाण्ड-वीणायन्त्र, पुरस्कृत्य-अग्ने निधाय, पुरः = देवाद्यये, आस-उपवेशनस्थाने, उपविष्टस्य = निषण्णस्य, जनस्य, शुष्क = नत्यरहितं, शुष्कम् अनुकरणीयमित्यनन्तदासाः । "शुद्धम्" इति पुस्तकान्तर. पाठस्तत्र निर्दोषमित्यर्थः । गानं = गीतं, "गेयपदं" नाम लास्याङ्गम्।
गेयपदमुदाहरति-उत्फुल्लेति। नागानन्दनाटकस्थं पद्यमिदम् । नायिका मलयवती गायति-उत्फुल्लेत्यादिः = उत्फुल्लकमलस्य ( विकसितपद्मस्य ) यः केसर. परागः (किजल्करजः ) स इव गोरी ( गौरवर्णा ) तिः (कान्तिः) यस्याः सा, तत्सम्बुद्धौ । हे गोरि-हे पार्वति ! युष्मत्प्रसादेन-भवदनुग्रहेण, मम, अभिवाञ्छितम्बभीष्ट, प्रसिध्यतु - सम्पयताम् । गाथा वृत्तम् । .
प्रच्छेदक, निगूढ, सैन्धव, द्विगूढक, उत्तमोतमक, उक्तप्रयुक्त ।। २१३ ।। लास्यमें विद्वानोंने इन दश अङ्गोंको कहा है । उनमें
गेयपद-बीणायन्त्र के आगे रखकर आसनमें बैठे हुए व्यक्तिके नृत्यरहित गानको 'गेयाद' कहते हैं ।। २१४ ॥
जैसे गोपीमन्दिर बीन बजाती हई मलयवती-(नागानन्दमें ) विकतिः कमलको के सरके गरायके सदश गौर कान्तिाली हे गौरि ! आपके अनुग्रहसे मेरा अभीष्ट सिद्ध हो।

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690