Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
५३८
यथा तत्रैव-
'यदि समरमपास्य नास्ति मृत्योर्भयमिति युक्तमितोऽन्यतः प्रयातुम् ।
अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः कुरुध्वम् ।।' (३६) । प्रहर्षः प्रमदाधिक्यं -
यथा शाकुन्तले-
साहित्यदर्पणे
'राजा -- तत्किमिदानीमात्मानं पूर्णमनोरथ नाभिनन्दामि ।' - शिक्षा स्यादुपदेशनम् |
यथा तत्रैव
'सहि ! ण जुत्तं अभ्समवासिणो जणस्स अकिदसक्कारं अदिधिविसेसं उअि सच्छन्ददो गमनम्' ।
P
युक्तिमुदाहरति-यदीति । कुरुक्षेत्रे समरभूमी पलायनपरान्नरपतीनुद्दिश्या• श्वत्थाम्न उक्तिरियम् । समरं युद्धम्, अपास्य = त्यक्त्वा, मृत्योः = मरणात्, भयभीतिः, नाऽस्ति यदि = नाऽस्ति चेत्, तहि इतः = अस्मात् समरादित्यर्थः । अन्यतः अन्यस्मिन् स्थले, प्रयातुं = गन्तुं युक्तम् = उचितम् । अथ = पक्षान्तरे, जन्तोः = जननशीलस्य प्राणिनः, मरणं = मृत्युः, अवश्यम् एव = ध्रुवम् एव, उहि किमिति = केन कारणेन, यशः = कीर्ति, सुधा व्यर्थ, मलिनं = मलीमसं कुरुध्वं = सम्रादयध्वम् । पुष्पिताग्रा वृत्तम् । अत्र युद्धं कर्तव्यमेवेत्यर्थावधारणात् युक्तिः ।
प्रहर्ष लक्षयति - प्रहर्ष इति । प्रमदाऽऽधिक्थं प्रमदस्य ( हर्षस्य ) आधिक्य म् ( अधिकता ) " प्रहर्षः " इति ।
यथेति । अत्र राश: पत्नीपुत्रलाभेन हर्षाधिक्यात् प्रहर्षो नाम
प्रहर्ष मुदाहरति नाटघाऽलङ्कारः' ।
=
उपदेशनं लक्षयति - शिक्षेति । शिक्षा उपदेशकरणम् " उपदेशनम् ” । उपदेशन मुदाहरति- यथेति । "सखि ! न युक्तमाश्रमवासिनो जनस्याऽकृतसस्कारमतिथिविशेष मुज्झित्वा स्वच्छन्दतो गमनम्" इति संस्कृतच्छाया । स्वच्छन्दता= आत्माऽभिप्रायानुसारेण स्वातन्त्र्येणेति भावः । अत्र शकुन्तलां प्रत्यनसूयाया उपदेशानादुपदेशनं नाम नट्याऽलङ्कारः ।
"युद्धको छोड़कर मृत्युका भय नहीं तो अन्यत्र जाना उचित है, परन्तु जन्तुका अवश्य ही मरण है तो क्यों अपने यशको मलिन करते हो ?"
प्रहर्ष -- हकी अधिकताको "प्रहर्ष" कहते हैं ।
जैसे शाकुन्तल में राजा (दुष्यन्त ) -- Maa क्यों इस समय पूर्ण मनोरथ• वाले अपनेको अभिनन्दन न करूं ?" !
उपवेशन - - शिक्षा करने को " उपदेशन" कहते हैं ।
जैसे वहीं ( शाकुन्तल ) पर - - " सखि ! आश्रम में रहनेवालेको अतिथिका सत्कार किये विना स्वच्छन्द होकर जाना उचित नहीं है" ।

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690