Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
साहित्यदर्पणे गुणानां कीर्तनं यत्तु तदेव गुणकीतनम् ।। १२९ ॥ यथा तत्रैव'नेत्रे खञ्जनगाने सरसिजप्रत्यर्थि--' इत्यादि । ( १३७ पृ० ) ।
स लेशो भण्यते वाक्यं यत्सादृश्यपुरःसरम् । यथा घेण्याम्
राजा--
'हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् । या श्लाघा पाण्डुपुत्राणां सैवाऽस्माकं भविष्यति ॥'
मनोरथस्त्वभिप्रायस्पोक्तिभङ्गधन्तरेण यत् ॥ १९३ ॥ गुणकीर्तनं लक्षयति-गुणानामिति । निगदव्याख्यातं लक्षणम् ।। १९२ ।। गुणकीर्तनमुदाहरति-"नेत्रे खञ्जनगञ्जने" इत्यादि। अन्न नेत्रादीनां खञ्जनगञ्जनत्वादीनां गुणाना कीर्तनाद् गुणकीर्तनम् ।
लेशं लक्षयति-स इति । सादृश्यपुरःसर - तुस्पधर्मनाप्रदर्शनपूर्वक, यद, पाय वचन, भव्यते = अभिधीयते, स "लेशो" नाम लक्षणम् ।
_ लेशमुदाहरति-हत इति। राजो दुर्योधनस्य कञ्चुकिनं प्रत्युक्तिरियम २.४ शिखण्डिनं - द्रुपदपुत्रं, पुरस्कृत्य = अग्रे विधाय, जरति = वृद्धे, गाङ्गेये = भीष्मे, गङ्गाया अपत्यं पुमान् गाङ्गेयस्तस्मिन् "स्त्रीभ्यो ढक्” इति ढक (आयन् ) प्रत्ययः । हो-व्यापादिते सति, पाण्डुपुत्राणां युधिष्ठिरादीनां या, श्लाघा - प्रशंसा, सा एव = तादृशी एक, अस्माकं = धार्तराष्ट्राणां, श्लाघा = प्रशंसा, भविष्यति = भविता । अत्र भीष्मवधस्येव अभिमन्युवधस्य वाक्यस्य सादृश्यपुरःसरमुक्तेलेशः।
मनोरथं लक्षयति-"मनोरथ" इति । भङ्गान्तरेण = विच्छित्तिविशेषेण, अभिप्रायस्य आशयस्य, यत् उक्तिः = कथनं, स "मनोरथः" ॥ १९३॥..
गुणकीर्तन-गुणोंके कीर्तनको "गुणकीर्तन" कहते हैं ।। १९२ ॥
जैसे वहीं (चन्द्रकला नाटिका). पर-'ने खञ्जनगञ्जने सरसिजप्राथ" इत्यादि।
लेश-सादृश्यके प्रदर्शनसे युक्त वाक्यको "लेश" कहते हैं। जैसे वेणी (संहार) पर राजा (दुर्योधन )-शिखण्डीको आगे रखकर भीष्मके मारे जाने पर पाण्डवोंकी जो प्रशंसा हुई हम धृतराष्ट्रपुत्रोंकी वैसी ही प्रशंसा होगी।
मनोरथ-दूसरी ही भङ्गिसे अभिप्रायकी उक्तिको "मनोरय" कहते हैं ॥१९३।।

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690