________________
साहित्यदर्पणे गुणानां कीर्तनं यत्तु तदेव गुणकीतनम् ।। १२९ ॥ यथा तत्रैव'नेत्रे खञ्जनगाने सरसिजप्रत्यर्थि--' इत्यादि । ( १३७ पृ० ) ।
स लेशो भण्यते वाक्यं यत्सादृश्यपुरःसरम् । यथा घेण्याम्
राजा--
'हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् । या श्लाघा पाण्डुपुत्राणां सैवाऽस्माकं भविष्यति ॥'
मनोरथस्त्वभिप्रायस्पोक्तिभङ्गधन्तरेण यत् ॥ १९३ ॥ गुणकीर्तनं लक्षयति-गुणानामिति । निगदव्याख्यातं लक्षणम् ।। १९२ ।। गुणकीर्तनमुदाहरति-"नेत्रे खञ्जनगञ्जने" इत्यादि। अन्न नेत्रादीनां खञ्जनगञ्जनत्वादीनां गुणाना कीर्तनाद् गुणकीर्तनम् ।
लेशं लक्षयति-स इति । सादृश्यपुरःसर - तुस्पधर्मनाप्रदर्शनपूर्वक, यद, पाय वचन, भव्यते = अभिधीयते, स "लेशो" नाम लक्षणम् ।
_ लेशमुदाहरति-हत इति। राजो दुर्योधनस्य कञ्चुकिनं प्रत्युक्तिरियम २.४ शिखण्डिनं - द्रुपदपुत्रं, पुरस्कृत्य = अग्रे विधाय, जरति = वृद्धे, गाङ्गेये = भीष्मे, गङ्गाया अपत्यं पुमान् गाङ्गेयस्तस्मिन् "स्त्रीभ्यो ढक्” इति ढक (आयन् ) प्रत्ययः । हो-व्यापादिते सति, पाण्डुपुत्राणां युधिष्ठिरादीनां या, श्लाघा - प्रशंसा, सा एव = तादृशी एक, अस्माकं = धार्तराष्ट्राणां, श्लाघा = प्रशंसा, भविष्यति = भविता । अत्र भीष्मवधस्येव अभिमन्युवधस्य वाक्यस्य सादृश्यपुरःसरमुक्तेलेशः।
मनोरथं लक्षयति-"मनोरथ" इति । भङ्गान्तरेण = विच्छित्तिविशेषेण, अभिप्रायस्य आशयस्य, यत् उक्तिः = कथनं, स "मनोरथः" ॥ १९३॥..
गुणकीर्तन-गुणोंके कीर्तनको "गुणकीर्तन" कहते हैं ।। १९२ ॥
जैसे वहीं (चन्द्रकला नाटिका). पर-'ने खञ्जनगञ्जने सरसिजप्राथ" इत्यादि।
लेश-सादृश्यके प्रदर्शनसे युक्त वाक्यको "लेश" कहते हैं। जैसे वेणी (संहार) पर राजा (दुर्योधन )-शिखण्डीको आगे रखकर भीष्मके मारे जाने पर पाण्डवोंकी जो प्रशंसा हुई हम धृतराष्ट्रपुत्रोंकी वैसी ही प्रशंसा होगी।
मनोरथ-दूसरी ही भङ्गिसे अभिप्रायकी उक्तिको "मनोरय" कहते हैं ॥१९३।।