Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
यथा श्मशाने
आशंसनं स्यादाशंसा
'माधव:
षष्ठः परिच्छेदः
तत्पश्येयमनङ्गमङ्गलंगृहं भूयोऽपि तस्या मुखम् ।' इति ॥ प्रतिज्ञाध्यवसायकः ।
यथा मम प्रभावत्याम्
'वज्रनाभः -
"आशंसा"
अस्य वक्षः क्षणेनैव निर्मध्य गदयानया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य
वः ॥'
आशंसनम् = अभीष्टविषय सूचनम्,
आशंसां लक्षयति-- प्राशंसनमिति । नाम काव्यालङ्कारः स्यात् ॥ आशंसामुदाहरति-तदिति । अनङ्गमङ्गलग्रहम्
अनङ्गस्य ( कामदेवस्य ). मङ्गलगृह ( कल्याणावासस्थानम् ), तस्था: = मालत्याः, तत् = असकृद्दष्टं, मुखं - वदनं भूयोऽपि = पुनरपि पश्यामि = विलोकयामि ।
H
-५६९
अभीष्टस्य मालतीमुखदर्शन रूपविषयस्याशंसनात् "आशंसा" ।
"?
sarai लक्षयति- प्रतिज्ञेति । प्रतिज्ञा कर्तव्यनिश्चयः "अध्यवसायकः ' अध्यवसाय एव अध्यवसायकः । अत्र स्वार्थे कः । क्वचित् " व्यवसायकः" इति पाठान्तरं तत्राऽपि कः ।
अध्यवसायमुदाहरतिप्रस्येति । एषः = अपम्, अहमिति शेषः । अनया =
समीपवर्तिन्या, गया - कास्वपरपर्यायेणाऽऽयुधेन अस्य प्रद्य ुम्नस्य, वक्षः = उर:स्थलं, क्षणेनैत्र=अल्पकालेनंय, "अपवर्गे तृतीये. "ति तृतीया । निर्मध्य - संचूयं वः = शुष्म कं, समीप इति शेषः । लीलया - अनायासेनेव रूपमिति भावः । उन्मूलयामि = उन्मूलितं करोमि "अध्यवसायः " काव्याऽलङ्कारः ।
भुवनद्वयं लोकद्वितयं स्वर्गमर्त्य. अत्र भवनद्वयोन्मूलन रूपप्रतिज्ञात:
=
S.
श्राशंसा - किसी के अभीष्ट विषयकी सूचना करनेको 'आशंसा" कहते हैं ! जैसे श्मशान ( मरघट ) में माधव - - कामदेव के मङ्गलभवन-स्वरूप उस मालती सुखको फिर भी देख लेता हूँ" ।
अध्यवसाय -- प्रतिज्ञाको " अध्यवसाय" कहते हैं
जैसे ग्रन्थकारकी प्रभावती ( नाटिका ) में - वज्रनाम -यह मैं इस प्रस्नके वक्षःस्थल ( छाती ) को थोड़े ही समय में चूर चूरकर अनायास ही दोनों ( स्वर्ग और मार्च ) लोकोंको उन्मीलित कर देता हैं
३४ सा०

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690