________________
यथा श्मशाने
आशंसनं स्यादाशंसा
'माधव:
षष्ठः परिच्छेदः
तत्पश्येयमनङ्गमङ्गलंगृहं भूयोऽपि तस्या मुखम् ।' इति ॥ प्रतिज्ञाध्यवसायकः ।
यथा मम प्रभावत्याम्
'वज्रनाभः -
"आशंसा"
अस्य वक्षः क्षणेनैव निर्मध्य गदयानया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य
वः ॥'
आशंसनम् = अभीष्टविषय सूचनम्,
आशंसां लक्षयति-- प्राशंसनमिति । नाम काव्यालङ्कारः स्यात् ॥ आशंसामुदाहरति-तदिति । अनङ्गमङ्गलग्रहम्
अनङ्गस्य ( कामदेवस्य ). मङ्गलगृह ( कल्याणावासस्थानम् ), तस्था: = मालत्याः, तत् = असकृद्दष्टं, मुखं - वदनं भूयोऽपि = पुनरपि पश्यामि = विलोकयामि ।
H
-५६९
अभीष्टस्य मालतीमुखदर्शन रूपविषयस्याशंसनात् "आशंसा" ।
"?
sarai लक्षयति- प्रतिज्ञेति । प्रतिज्ञा कर्तव्यनिश्चयः "अध्यवसायकः ' अध्यवसाय एव अध्यवसायकः । अत्र स्वार्थे कः । क्वचित् " व्यवसायकः" इति पाठान्तरं तत्राऽपि कः ।
अध्यवसायमुदाहरतिप्रस्येति । एषः = अपम्, अहमिति शेषः । अनया =
समीपवर्तिन्या, गया - कास्वपरपर्यायेणाऽऽयुधेन अस्य प्रद्य ुम्नस्य, वक्षः = उर:स्थलं, क्षणेनैत्र=अल्पकालेनंय, "अपवर्गे तृतीये. "ति तृतीया । निर्मध्य - संचूयं वः = शुष्म कं, समीप इति शेषः । लीलया - अनायासेनेव रूपमिति भावः । उन्मूलयामि = उन्मूलितं करोमि "अध्यवसायः " काव्याऽलङ्कारः ।
भुवनद्वयं लोकद्वितयं स्वर्गमर्त्य. अत्र भवनद्वयोन्मूलन रूपप्रतिज्ञात:
=
S.
श्राशंसा - किसी के अभीष्ट विषयकी सूचना करनेको 'आशंसा" कहते हैं ! जैसे श्मशान ( मरघट ) में माधव - - कामदेव के मङ्गलभवन-स्वरूप उस मालती सुखको फिर भी देख लेता हूँ" ।
अध्यवसाय -- प्रतिज्ञाको " अध्यवसाय" कहते हैं
जैसे ग्रन्थकारकी प्रभावती ( नाटिका ) में - वज्रनाम -यह मैं इस प्रस्नके वक्षःस्थल ( छाती ) को थोड़े ही समय में चूर चूरकर अनायास ही दोनों ( स्वर्ग और मार्च ) लोकोंको उन्मीलित कर देता हैं
३४ सा०