________________
साहित्यदपणे
माहावीरितार्थस्य पश्चात्तापः स एव तु । यथानतापर्क
'रामःकिं देव्या न विचुम्बितोऽस्मि बहुशो मिथ्याभिशप्तस्तदा।' इति ।
उपपत्तिमता हेतारुपन्यासाऽथसिद्धये ॥ २०३ ॥ यथा वध्यशिलायाम्
'म्रियते म्रियमाणे या त्वयि जीवति जीवति । ... तां यदीच्छसि जीवन्ती रक्षात्मानं ममासुभिः ।।
पश्चात्तापं लक्षयति-मोहेति । मोहाऽवधीरिताऽर्थस्य = मोहेन ( अज्ञानेन ) अवधीरितस्य (तिरस्कृतस्य ) अर्थस्य (विषयस्य ), पश्चात्तापः = अनुतापः, स एव = "पश्चात्ताप" एव नाट्याऽलङ्कारः।
___पश्चात्तापमुदाहरति-किमिति । मिथ्याऽभिशापेन पश्चात्तापयुक्तस्य रामस्योक्तिरियम् । तदा = तस्मिन्काले । मिथ्याऽभिशप्तः = प्राप्ताऽलोकाभिशापः, अहं= रामः, देव्या :: सीतया, किं, बहुशः = अनेकवारं, विचुम्बित: = न चुम्बनविषयीकृतः अस्मि । अत्र मोहेन सीतयाऽवधीरिते चुम्बने रामस्य पश्चात्तापातु 'पश्चात्तापः"। . उपत्ति लक्षयति-उपपत्तिरिति । अर्थसिद्धये = कार्यनिष्पादनाय, हेतोः = कारणस्य, उपन्यासः = उपस्थापनम् "उपपत्तिः" ।। २०३ ॥ .
___ उपपत्तिमुदाति-नियत इति । नागानन्दे गरुडाऽयं वध्यशिलाया प्रेरित शासचूडनामकं नागं प्रति जीमूतवाहनस्योक्तिरियम् । हे शङ्खचूड !, या - त्वदीयां जननी, त्वयि = भवति, म्रियमाणे = प्राणांस्त्यजति म्रियते = प्राणांस्त्यजति, त्वयि, जीवति = प्राणान् धारयति सति, जीवति = प्राणान्धारयति । ती = स्वजननी, जीवन्ती = प्राणान्धारयन्तीम्, इच्छसि यदि = वाञ्छसि घेद, मम जीमूतवाहनस्य, असुभिः = प्राणः, आत्मानं -स्वं, रम-त्रायस्थ । अत्र तस्याः (जनन्याः) जीवना स्वप्राणरक्षणरूपहेतोपन्यासान उपपत्तिर्नाम नाट्याऽलङ्कारः ।
पश्चात्ताप-मोहसे तिरस्कृत विषयके पश्चात्ताप (पछतावा)को "पश्चात्ताप" ही कहते हैं।
जैसे अनुतापाइमें राम--उस समय झूठमूठ ही दूषित बने हुए मुझको महारानी सीताने क्यों बार वार चुम्बन नहीं किया ?
उपपत्ति--प्रयोजनकी सिद्धि के लिए हेतुके स्थापनको "उपपत्ति" कहते हैं२०३
जैसे वध्यशिलामें-(जीमूतवाहन शङ्खचूडको कहते हैं )-तुम्हारे मरने. पर जो मरती है, और तुम्हारे जीनेपर जो जोती रहती हैं उस ( माता )को जीती हुई रखना चाहते हो तो मेरे प्राणोंसे अपनी रक्षा करो।