________________
यथा तत्रैव
यथा
मम
षष्ठः परिच्छेदः
आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा ।
-
S
'राजा
चारुणा स्फुरितेनायमपरिक्षतको मलः । पिपासतो ममानुज्ञां ददातीव प्रियाधरः ॥' अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु ॥ २०२ ॥
स्पृहां लक्षयति- प्राकाङ्क्षति । वस्तुनः = कस्याऽपि पदार्थस्य, रमणीयत्वात् = मनोहरत्वात्, या आकाङ्क्षा = इच्छा, सातु " स्पृहा " ।
शकुन्तलादर्शनान्तरं
स्पृहामुदाहरति- चारुणेति । राज्ञो दुष्यन्तस्य स्वगतोक्तिरियम् । अपरिक्षत कोमलः = अपरिक्षतः ( केनाऽप्यदष्टः ) अत एव कोमल: ( मृदुल : ), अयं = निकटस्य:, प्रियापरः = त्रियायाः ( दयितायाः शकुन्तलायाः ) अधर : ( ओष्ठ: ) । चारुणा रुचिरेण स्कुरितेत सञ्चलनेन, पिपासतः - पानेच्छुकस्य, दुष्यन्तस्य चतुर्थ्यर्थे षष्ठी, अनुज्ञाम् = आज्ञाम् ददाति इव = वितरति इव, उत्प्रेक्षाऽलङ्कारः । अत्र शकुन्तलाsधरस्य रमणीयत्वाददुष्यन्तस्य पानाकाङ्क्षात्तः "स्पृहा " नाम नाट्याऽलङ्कारः ।
=
क्षोभं लक्षयति- श्रधिक्षेपेति । अधिक्षेपवचःकारी - तिरस्कारयुक्तवचनोस्पादकः, क्षोभः = चाञ्चल्य, सः एव "क्षोभः " प्रोक्तः अभिहितः ॥ २०२ ॥ । क्षोभमुदाहरति-त्वयेति । रामं प्रति वालिन उक्तिरियम् । हे तपस्विचाण्डाल = हे तापसमातङ्ग ; प्रच्छन्नवद्यवर्तिना अलक्षितरूपेण हिंसाकारकेण रामेण वाली = अहं, केवलम् = एव, न हतः = नो व्यापादितः अपि तु स्वात्मा च = निजात्माऽपि परलोकतः - लोकान्तरावः हतः = व्यापादितः । अत्र वालिन ईशाधिक्षेपोक्तिकारकक्षोभात् "क्षोमः” नाट्यालङ्कारः ।
स्वया
' त्वया तपस्विचाण्डाल ! प्रच्छन्नवधवर्तिना । न केवलं तो वाली स्वात्मा च परलोकतः ॥'
-
५२७
-
स्पृहा -- सौदर्य के कारण वस्तुकी इच्छाको "स्पृहा " कहते हैं ।
जैसे वहीं ( शाकुन्तल ) पर राजा - किसीसे दष्ट न होनेसे कोमल यह प्रियांका अंधर मनोहर स्कुरणसे पान करनेकी इच्छा रखनेवाले मुझको मानों आज्ञा दे रहा है ।
क्षोभ - तिरस्कारयुक्त वचनको प्रकट करनेवाले क्षोभको "क्षोभ" कहते हैं। २०२॥ जैसे - हे तपस्विचाण्डाल ! प्रच्छन्न होकर वध करनेवाले तुमने वालोको ही नहीं अपने को भी परलोकसे नष्ट कर डाला ।