Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
यथा तत्रैव
यथा
मम
षष्ठः परिच्छेदः
आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा ।
-
S
'राजा
चारुणा स्फुरितेनायमपरिक्षतको मलः । पिपासतो ममानुज्ञां ददातीव प्रियाधरः ॥' अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु ॥ २०२ ॥
स्पृहां लक्षयति- प्राकाङ्क्षति । वस्तुनः = कस्याऽपि पदार्थस्य, रमणीयत्वात् = मनोहरत्वात्, या आकाङ्क्षा = इच्छा, सातु " स्पृहा " ।
शकुन्तलादर्शनान्तरं
स्पृहामुदाहरति- चारुणेति । राज्ञो दुष्यन्तस्य स्वगतोक्तिरियम् । अपरिक्षत कोमलः = अपरिक्षतः ( केनाऽप्यदष्टः ) अत एव कोमल: ( मृदुल : ), अयं = निकटस्य:, प्रियापरः = त्रियायाः ( दयितायाः शकुन्तलायाः ) अधर : ( ओष्ठ: ) । चारुणा रुचिरेण स्कुरितेत सञ्चलनेन, पिपासतः - पानेच्छुकस्य, दुष्यन्तस्य चतुर्थ्यर्थे षष्ठी, अनुज्ञाम् = आज्ञाम् ददाति इव = वितरति इव, उत्प्रेक्षाऽलङ्कारः । अत्र शकुन्तलाsधरस्य रमणीयत्वाददुष्यन्तस्य पानाकाङ्क्षात्तः "स्पृहा " नाम नाट्याऽलङ्कारः ।
=
क्षोभं लक्षयति- श्रधिक्षेपेति । अधिक्षेपवचःकारी - तिरस्कारयुक्तवचनोस्पादकः, क्षोभः = चाञ्चल्य, सः एव "क्षोभः " प्रोक्तः अभिहितः ॥ २०२ ॥ । क्षोभमुदाहरति-त्वयेति । रामं प्रति वालिन उक्तिरियम् । हे तपस्विचाण्डाल = हे तापसमातङ्ग ; प्रच्छन्नवद्यवर्तिना अलक्षितरूपेण हिंसाकारकेण रामेण वाली = अहं, केवलम् = एव, न हतः = नो व्यापादितः अपि तु स्वात्मा च = निजात्माऽपि परलोकतः - लोकान्तरावः हतः = व्यापादितः । अत्र वालिन ईशाधिक्षेपोक्तिकारकक्षोभात् "क्षोमः” नाट्यालङ्कारः ।
स्वया
' त्वया तपस्विचाण्डाल ! प्रच्छन्नवधवर्तिना । न केवलं तो वाली स्वात्मा च परलोकतः ॥'
-
५२७
-
स्पृहा -- सौदर्य के कारण वस्तुकी इच्छाको "स्पृहा " कहते हैं ।
जैसे वहीं ( शाकुन्तल ) पर राजा - किसीसे दष्ट न होनेसे कोमल यह प्रियांका अंधर मनोहर स्कुरणसे पान करनेकी इच्छा रखनेवाले मुझको मानों आज्ञा दे रहा है ।
क्षोभ - तिरस्कारयुक्त वचनको प्रकट करनेवाले क्षोभको "क्षोभ" कहते हैं। २०२॥ जैसे - हे तपस्विचाण्डाल ! प्रच्छन्न होकर वध करनेवाले तुमने वालोको ही नहीं अपने को भी परलोकसे नष्ट कर डाला ।

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690