Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
साहित्यदर्पणे
स्यात्प्रमाणयितुं पूज्यं प्रियोक्तिहर्षभाषणम् ॥ १९४ ॥ यथा शाकुन्तले—
'उदेति पूर्वं कुसुमं ततः फलं, घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं विधिस्तव प्रसादस्य पुरस्तु सम्पदः ॥ ' अथ नाट्यालङ्काराः
५२२
•
आशीरा न्दकपटाक्षमा गर्वोद्यमाश्रयाः उत्प्रासन स्पृहाक्षोभपश्चात्ताप्रोपपत्तयः
1
॥ १९५ ॥
अत्र विश्वामित्र रामलक्ष्मणानां रूपलावण्याऽतिशयज्ञापनार्थं तेषु चन्द्रपुष्यपुन
सूनामभेदोक्तेरनुक्तसिद्धिर्नाम लक्षणम् ।
पितु :
प्रियोक्ति ( प्रियवचः ) लक्षयति - स्यादिति । पूज्यं - प्रतीक्ष्यजनं, प्रमाण= प्रमाण कतु, ६र्षभाषणं = हर्षेण ( आनन्देन ) भाषणम् (आलपनम् ) "प्रियोक्तिर्नाम लक्षणम् ।। १९४ ।।
प्रियोक्तिमुदाहरति- उदेतीति । शकुन्तला भरतलाभेन प्रसन्नस्य दुष्यन्तस्क भगवन्तं मारीचं ( *श्यपम् ) प्रत्युक्तिरियम् । ( ७-३० ) हे भगवन् !, पूर्व = प्रथमं कुसुमं = पुष्पम्, उदेति = विकसति । ततः = तदनन्तरं, पुष्पोदयाऽनन्तरमिति भावः । फल = सस्यम्, उदेति : उत्पद्यते । तथैव प्राक् = पूर्व, धनोदय: = मेघाविर्भावः । तदनन्तरं = तदनु, पयः = जलम्, उदेति । अयमेव निमित्तनैमित्तिकयोः = कारणकार्ययोः, विधिः = पौर्वापर्य नियमः । तु = परन्तु तव = भवतः प्रसादस्य = अनुग्रहस्य, पुरः = प्रथमम् एव, सम्पदः = सम्पत्तयः अभीष्टविषयप्राप्तिरूपा इति भावः ।
अत्र पूज्यं मारीचं प्रमाणयितुं राज्ञो दुष्यन्तस्य हर्षभाषणात् "प्रियोक्ति" नमः
छक्षणम् ।
अथ नाटयाऽलङ्काराः - प्राशीरिति । आशीः, आक्रन्दः, कपटम् अक्षमा, गर्वः उद्यम, आश्रयः, उत्प्रासनं, स्पृहा, क्षोमः पश्चात्ताप, उपपत्तिः ॥ १९५ ॥
प्रियोक्ति ( प्रियवचः ) - पूज्य जनको प्रमाण करनेके लिए हर्षसे भाषण को "प्रियोक्ति" कहते हैं ॥ १९४ ॥
जैसे शाकुन्तलमें ( राजा दुष्यन्त मारीचको कहते हैं ) - हे भगवन् ! पह फूल विकसित होता है तब फल उत्पन्न होता है। पहले मेघका उदय होता है तब जल वृष्टि होती है। कारण और कार्यमें यह विधान ( पूर्वाऽपरभाव) है, परन्तु आपके प्रसाद ( प्रसन्नता ) रूप कारणसे पहले ही कार्यरूप सम्पत्तियां ( पत्नी, पुत्र और उनकी प्रत्यासत्ति) हुई |
नाटयाऽलङ्कार - आशी:, आक्रन्द, कपट, अक्षमा, गर्व, उद्यम, आश्रय, उत्प्रासन, स्पृहा, क्षोभ, पश्चाताप और उपपत्ति ॥ १९५ ॥

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690