SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे स्यात्प्रमाणयितुं पूज्यं प्रियोक्तिहर्षभाषणम् ॥ १९४ ॥ यथा शाकुन्तले— 'उदेति पूर्वं कुसुमं ततः फलं, घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं विधिस्तव प्रसादस्य पुरस्तु सम्पदः ॥ ' अथ नाट्यालङ्काराः ५२२ • आशीरा न्दकपटाक्षमा गर्वोद्यमाश्रयाः उत्प्रासन स्पृहाक्षोभपश्चात्ताप्रोपपत्तयः 1 ॥ १९५ ॥ अत्र विश्वामित्र रामलक्ष्मणानां रूपलावण्याऽतिशयज्ञापनार्थं तेषु चन्द्रपुष्यपुन सूनामभेदोक्तेरनुक्तसिद्धिर्नाम लक्षणम् । पितु : प्रियोक्ति ( प्रियवचः ) लक्षयति - स्यादिति । पूज्यं - प्रतीक्ष्यजनं, प्रमाण= प्रमाण कतु, ६र्षभाषणं = हर्षेण ( आनन्देन ) भाषणम् (आलपनम् ) "प्रियोक्तिर्नाम लक्षणम् ।। १९४ ।। प्रियोक्तिमुदाहरति- उदेतीति । शकुन्तला भरतलाभेन प्रसन्नस्य दुष्यन्तस्क भगवन्तं मारीचं ( *श्यपम् ) प्रत्युक्तिरियम् । ( ७-३० ) हे भगवन् !, पूर्व = प्रथमं कुसुमं = पुष्पम्, उदेति = विकसति । ततः = तदनन्तरं, पुष्पोदयाऽनन्तरमिति भावः । फल = सस्यम्, उदेति : उत्पद्यते । तथैव प्राक् = पूर्व, धनोदय: = मेघाविर्भावः । तदनन्तरं = तदनु, पयः = जलम्, उदेति । अयमेव निमित्तनैमित्तिकयोः = कारणकार्ययोः, विधिः = पौर्वापर्य नियमः । तु = परन्तु तव = भवतः प्रसादस्य = अनुग्रहस्य, पुरः = प्रथमम् एव, सम्पदः = सम्पत्तयः अभीष्टविषयप्राप्तिरूपा इति भावः । अत्र पूज्यं मारीचं प्रमाणयितुं राज्ञो दुष्यन्तस्य हर्षभाषणात् "प्रियोक्ति" नमः छक्षणम् । अथ नाटयाऽलङ्काराः - प्राशीरिति । आशीः, आक्रन्दः, कपटम् अक्षमा, गर्वः उद्यम, आश्रयः, उत्प्रासनं, स्पृहा, क्षोमः पश्चात्ताप, उपपत्तिः ॥ १९५ ॥ प्रियोक्ति ( प्रियवचः ) - पूज्य जनको प्रमाण करनेके लिए हर्षसे भाषण को "प्रियोक्ति" कहते हैं ॥ १९४ ॥ जैसे शाकुन्तलमें ( राजा दुष्यन्त मारीचको कहते हैं ) - हे भगवन् ! पह फूल विकसित होता है तब फल उत्पन्न होता है। पहले मेघका उदय होता है तब जल वृष्टि होती है। कारण और कार्यमें यह विधान ( पूर्वाऽपरभाव) है, परन्तु आपके प्रसाद ( प्रसन्नता ) रूप कारणसे पहले ही कार्यरूप सम्पत्तियां ( पत्नी, पुत्र और उनकी प्रत्यासत्ति) हुई | नाटयाऽलङ्कार - आशी:, आक्रन्द, कपट, अक्षमा, गर्व, उद्यम, आश्रय, उत्प्रासन, स्पृहा, क्षोभ, पश्चाताप और उपपत्ति ॥ १९५ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy