SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ५२३ आशंसाध्यवसायौ च विसर्पोल्लेखसंज्ञितौ । उत्तेजनं परीवादो नीतिरथविशेषणम् ।। १९६ ॥ प्रोत्साहनं च साहाय्यममिमानोऽनुवर्तनम् । उत्कीर्तनं तथा याच्या परिहारो निवेदनम् ॥ १६७ ॥ प्रवर्तनाख्यानयुक्तिप्रहांश्योपदेशनम् । इति नाट्यालकृतयो नाट्यभूषणहेतवः ॥ १९८ ॥ आशीरिष्टजनाशंसायथा शाकुन्तले _ 'ययातेरिव शर्मिष्ठा पत्युबहुमता भव । पाशंसा, अध्यवसायः, विसर्प उल्लेखः, उत्तेजनं, परीवाद: नीतिः अर्थविशेषणम् ॥१९६॥ प्रोत्साहनं, साहाय्यम्, अभिमानः, अनुवर्तनम्, उत्कीर्तनं, गच्चा, परिहारः; निवेदनम् ।। १९७ ॥ प्रवर्तनम, आख्यानं युक्तिः, प्रहर्षः, उपदेशनञ्च । इत्येतानि त्रयस्त्रिंशत् नाटयभूषण-- हेतवः रूपकसौन्दर्यकारणभूताः, नाटयाऽलङ्कृतयः=नाटयालङ्काराः; प्रकीर्तिताः।।१९८।। आशिषं लक्षयति-प्राशीरिति । इष्टजनाऽऽशंसा - इष्टजने ( अभीष्टजने ) माशंसा ( आशीर्वाद इति भावः ) "आशीः” । . बाशिषमुदाहरति-ययातेरिवेति । कण्वस्य महर्षेः शकुन्तला प्रत्याशीरियम् । हे शकुन्तले !, ययातेः = नहुषपुत्रस्य, चन्द्रवंशोत्पन्नस्य राज्ञः, मिष्ठा इव = वृष . आशंसा, अध्यवसाय, विसर्प, उल्लेख, उत्तेजन, परीवाद, नीति और अर्थविशेषण ॥ १९६ ॥ प्रोत्साहन, साहाय्य, अभिमान, अनुवर्तन, उत्कीर्तन, यात्रा, परिहार और निवेदन ।। १९७ ॥ प्रवर्तन, आख्यान, युक्ति, प्रहर्ष और उपदेशन इस प्रकार नाटयके भूषणके कारणभूत ये ( छत्तीस ) नाटयाऽलङ्कार हैं ।। १९८ ॥ माशी:-अभीष्टजनमें आशीर्वाद देनेको “आशीः" कहते हैं । जैसे शाकुन्तलमें- ( कण्व शकुन्तलाको कहते हैं ) ययातिकी शर्मिष्ठाके
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy