Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
षष्ठः परिच्छेदः
यः सामान्यगुणाद्रेकः स गुणातिशयो मतः ।
५११
यथा तव
'राजा - ( चन्द्रकलाया मुखं निर्दिश्य ) असावन्तञ्चश्वद्विकचनवनीलाब्ज युगल
स्तलस्फूर्जर कम्बुर्विलसद लिसंघात उपरि । विना दोषास सतत परिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ! ते ॥' तमोहरणरूपं गुणं प्रति स्त्रीजीवनहरणरूपविपरीतकार्याद् गुणाऽतिपातो नाम नाटयालङ्कारः । गाथा वृत्तम् ।
गुणाऽतिशय लक्षयति-य इति । यः सामान्यगुणोद्रेकः = सामान्यगुणात् ( उपमानोपमेयनिष्ठसाधारणधर्मात् ) उद्रेकः ( आधिक्यम् ) उपमेयस्येति शेषः । स "गुणाऽतिषायः', मतः = अभिमतः ।
गुणाऽतिशयमुदाहरति-यथेति । तत्रैव = चन्द्रकलायामेव । असाविति । हे सुमुखि = हे रुचिरवदने !, अन्तः मध्ये, चञ्चद्विकचनवनीलाऽब्जयुगलः = चश्वत् ( चलत ) विकचं ( प्रफुल्लम् ) नवं ( नूतनम् ) नीलम् ( श्यामम् ) अब्जयुगलं ( कमलयुग्मम्, नयनद्वितयरूपमिति भावः ), यस्य सः । तथा तलस्फूर्जत्कम्बुः - तले ( अधोदेशे ) स्फूर्जन ( दीप्यमानः ) कम्बु: ( शङ्खः, ग्रीवारूप इति भावः ) यस्य सः उपरि (ऊर्ध्वभागे ) विलसदलितङ्घातः - विलसन् ( विचरन ) अलिसङ्घातः (भ्रमरसमूहः केशसमूहस्वरूप इति भावः ) यस्य सः । एवं च सततपरिपूर्णाऽखिलकल: सततं ( निरन्तरं यथा तथा ) परिपूर्णा: ( अन्यूना: ) अखिला : ( समस्ताः ) कला: ( भागा: ) यस्य सः । तथा विगलितकलङ्कः = कलङ्करहितः, असौ = अयं, चन्द्रः ( इन्दु:, मुखरूप इति भावः ) दोषासङ्ग विना = रात्रिसम्बन्धं विनाऽपि अथवा दूषणसम्पर्क विनाऽपि । ते तव, समीप इति शेषः । कुतः कस्मात् स्थानात्, प्राप्तः = उपस्थितः । अत्राऽऽह्लादकत्वादिसामान्यधर्मेभ्यो मुखस्य विगलितकलङ्कत्वादिधर्माधिक्या गुणातिशयो नाम नाटयालङ्कारः, शिखरिणी वृत्तम् ।
को शिरसे धारण कर लेते हैं । तुम शिवजी के शिरमें रहते हो, हाय ! तो भी स्त्रीके जीवनको हर लेते हो ।
१
गुणाऽतिशय साधारण धर्मसे उपमेयके आधिक्यको “गुणाऽतिशय" कहते हैं। जैसे वहीं ( चन्द्रकला ) पर राजा - ( चन्द्रकलाके मुखका निर्देश कर ) हे सुमुखि ! जिसके मध्य में खिले हुए दो नील कमल ( नेत्र ) हैं । नीचे शङ्ख ( ग्रीवा ) शोभित है । ऊपर भ्रमरसमूह ( केशकलाप ) शोभित हो रहा है। दोषासङ्ग ( दोषारात्रि के वा दोष के आसङ्ग सम्पर्क के ) बिना निरन्तर परिपूर्ण सम्पूर्ण कलाओंसे युक्त, कलङ्क से रहित ऐसे चन्द्र ( मुख ) को तुमने कैसे पा लिया है ?

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690