________________
४८६
साहित्यदर्पणे
त्वत्साङ्गत्रसुखस्य नाऽस्मि विषयस्तत किं वृथा व्याहृतैः
अस्मिन् विश्रुतजामदग्न्यदमने पाणी धनुजम्मताम् ।। मन्त्रार्थदेवशक्त्यादेः सांघात्यः सङ्घभेदनम् ।
मन्त्रशक्त्या यथा-मुद्राराक्षसे राक्षससहायानां चाणक्येन स्वबुद्धचा भेदनम् । अर्थशक्त्यापि तत्रैव।
देवशक्त्या यथा-रामायणे रावणाद्विभीषणस्य भेदः।
संलापः स्याद् गभीरोक्तिर्नानाभावसाश्रयः ।। १३१ ॥ कस्मादेतोः, स्यात्, न कुतोऽपीति भावः । स्वरसाङ्गत्यसुखस्य त्वत्साङ्गत्वेन ( त्वत्स गतिभावेन ) यत् सुखम् (आनन्दः ), तस्येत्यर्थः । “यत्माङ्गल्यसुखस्ये"ति पाठान्तरे माङ्गल्यसुखस्य = मङ्गलप्रयोजनकानन्दस्येत्यर्थः। विषयः = पात्रं, यत् न अस्मि; विरोधिस्वादिति शेषः । अतो बहुव्याहृतः अधिकल्पितः, किम् ?। विश्रुतजामदग्न्य. दमने-विश्रुतं प्रख्यातम् "विस्मृते"ति पाठान्तरं, तत्र विस्मृतः (विस्मरणविषयीकृतः) जामदग्न्यस्य (परशुरामस्य ) दमनं ( पराजयः) ( यस्य ) तस्मिन् । “विजये"ति पाठान्तरे विजयः ( पराजय; ) यस्य तस्मिन् । अस्मिन् एतस्मिन्, पाणी-करे, धनुःकार्मुकं, जम्भता = वर्वताम् । धनुहागेति भावः। शार्दूलविक्रीडितं वृत्तम् । पत्र रामस्योत्तेजनकरवाक्यरवादुत्थापकः सात्तीभेदः ।
_ साङ्घात्यं लमयति-मन्त्राऽयंदेवशक्त्यावेरिति। मन्त्रशक्तेः (मन्त्रणाशक्तः), अर्यशक्तः (धनशक्तः) देवशक्त्यादेश (भाग्यशत्यादेश्व), सहभेदनं = सङ्घस्य (जनसमूहस्य ) भेवनं (भेदकरणम् ), साक्षात्यः" सात्वतीभेदः । [संहत्य" इति पाठान्तरम् । - साङ्घात्यमुवाहरति-मन्त्रशक्त्येति। .
संलापं लक्षयति-संलाप इति । नानाभावसमाश्रयः नानाभावानाम् (अनेकप्रकाराणामभिप्रायाणाम् ) समाश्रयः ( सम्यगाधारः ) गमीरोक्तिः गभीरा (प्रवीणजन. मात्रवेद्या ) या उक्तिः ( कथनम् ) स "संलापः" ॥ १३१॥ आपकी संगतिसे सुबका विषय नहीं हैं। बहुत वचनोंसे क्या? परशुरामकी जयसे . प्रख्यात इस बाहुमें धनुषका संबद्धन हो ।
सास्चात्य-मन्त्रशक्ति, अर्थशक्ति और देवशक्ति आदिसे समुदायके भेद करनेको "साक्षात्य" कहते हैं।
मन्त्रशक्तिसे-जैसे मुद्राराक्षसमें चाणक्यने राक्षसके सहायकोंका भेद कर दिया है। अर्थशक्तिसे भी बनींपर । देवशक्तिसे जैसे रामायण में रावणसे विभीषणका भेद हुआ है।
. संलाप अनेक भावोंके आश्रयवाली गम्भीर उक्तिको संलाप' कहते हैं ।।१३१॥