Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 85
________________ स्वरूपम्, यद्वा विश्वरूपस्य भावो वैश्वरूप्यं कैः अलाभि लब्धम्? उत्तरम्- हे मे! लक्ष्मि! अ:-कृष्णः, तद्भक्तैः ऐः वैष्णवैरित्यर्थः॥ चतुर्गतजातिः ॥ ३८॥ गुरुरहमिह सर्वस्याग्रजन्मेति भट्ट, समदममदयिष्यन् कोऽपि कुप्यन् किमाह ?। त्वमदलयपदं वा आश्रयाभावमूर्छाकटकनगविशेषान् कीदृगामन्त्रयेत?॥ ३९॥ ॥आविप्रवमाद्यत्वमदम्॥ द्विर्गतजातिः॥ व्याख्याः- 'इह जगति सर्वस्याहं गुरुः, अहमग्रजन्मा ब्रह्ममुखोद्भूतत्वात्' इति अमुना प्रकारेण समदं साहङ्कारं भट्ट द्विजविशेषं अमदयिष्यन् मदरहितं करिष्यन् कोऽपि जैनादिः कुप्यन् किम् आह वक्ति? उत्तरम्- आ इत्याक्षेपे, हे विप्र! वम मुञ्च आद्यत्वमदं मुख्यत्वाहङ्कारम्। वा पक्षान्तरे, त्वमदलयपदं कीदृशं सन्' आश्रयादिशब्दानामन्त्रयेत? उत्तरम्- आविप्रवमादि अत्वमदम्। आश्च विश्च प्रश्च वश्च मश्च आविप्रवमाः। आविप्रवमा आदौ यस्य तद् आविप्रवमादि। त्वश्च मश्च दश्च त्वमदाः। न विद्यन्ते त्वमदा यत्र तद् अत्वमदम्। ततः पूर्वविशेषणेन सह कर्मधारये आविप्रवमाद्यत्वमदम्। ततोऽयमर्थ:त्वमदलयपदे आद्यवर्णत्रये लुप्ते 'लय' इति स्थिते आदावविप्रमुखेषु वर्णेषु दत्तेषु यथाक्रमं 'आलय-विलय-प्रलय-वलय-मलय' एते शब्दाः सम्बोधनान्ता भवन्ति। तत्र 'आलय:-आश्रयः, विलयः- अभावः, प्रलय:-मूर्छा, वलय:-करभूषणम्, मलय:-गिरिभेदः' इति ॥ द्विर्गतजातिविशेषः ॥ ३९॥ १. 'सत्' इति १, २। कल्पलतिकाटीकया विभूषितम्

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186