Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 132
________________ पत्नीहितो वदति- कस्य मन्मथवतः पुरुषस्य चेतसि कीदृशी कान्ता प्रतिभाति? 'गृहा दारेषु सद्मनि' [अनेकार्थसंग्रह २/६१२] इत्युक्तेहा:-कलत्राणि, तेभ्यो हितः गृह्यः, तत्सम्बोधनम्- हे गृह्य ! पत्नीहित! ते तव मदनस्य-मन्मथस्य मञ्जरी मदनमञ्जरी, तद् वद् आभासते इत्यर्थः॥ द्विर्गतजातिः ॥ १०६॥ कीदृक्षा किं कुरुते रतिसमये कुत्र गोत्रभिदि भामा?। कस्मै च न रोचन्ते रामा यौवनमदोद्दामा:?॥ १०७॥ ॥ भवदरतीरमतये॥ [व्यस्तसमस्तजातिः ] व्याख्याः- कीदृक्षा भामा रतिसमये सुरतकाले कुत्र किं कुरुते? किम्भूते कुत्र? गोत्रभिदि, यत उक्तं माघे नवमसर्गे तदयुक्तमङ्ग! तव विश्वसृजा, न कृतं यदीक्षणसहस्रतयम्। प्रकटीकृता जगति येन खलु, [स्फुटमिन्द्रताद्य मयि गोत्रभिदा।।] (९/८०) सपत्नीनामाह्वयके। अत्रोतरम्-भवन्ती-उत्पद्यमाना अरतिर्यस्याः सा भवदरतिः रमते ए विष्णौ। पक्षे, यौवनमदोद्दामा रामा:-स्त्रियः कस्मै न रोचन्ते? भवाद्दरो भवदरः, तस्य तीरं-मोक्षः, तत्र मतिर्यस्य सः, तस्मै भवदरतीरमतये॥ व्यस्तसमस्तजातिः॥ १०७॥ सिन्धुः काचिद्वदति विदधे किं त्वया कर्म जन्तो!, यज्वा कस्मिन्सजति ? हरिणा: क्वोल्लसन्त्युद्विजन्ते ?। ब्रूते वज्रः पदमुपमितौ किं ? रविः पृच्छतीदं, देहिन्! बाधाभरविधुरितः कुत्र किं त्वं करोषि ?॥ १०८॥ ॥ रेमेसदपवाभदेवे॥ मञ्जरीसनाथजातिः॥ १. 'द्विर्गतजाति: ' इति न ३। प्रश्रोत्तरैकषष्टिशतकाव्यम् ७९

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186