Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 160
________________ I | ता म | स | ह सा ताम ( सहसा किमभिदधौ करभोळं सततगतिं किल पातः स्थिराकर्तुम् ?। जननी पृच्छति विकचे कस्मिन्सन्तुष्यति' भ्रमरः ?॥ १४६॥ ॥मातरम्भोरुहे॥ द्विर्गतः॥ व्याख्याः- पतिः सततगतिं करभोळं निजप्रियां स्थिरीकर्तुं किम् अभिदधौ उवाच? मा अत मा सततं गच्छ हे रम्भोरु!, रम्भावत्- कदलीवदूरू यस्याः सा रम्भोरू:, तदामन्त्रणम्- हे रम्भोरु ! पक्षे, जननी पृच्छति- 'कस्मिन् विकचे विकस्वरे भ्रमरः सन्तुष्यति? हे मातः! जननि! अम्भोरुहे कमले॥ द्विर्गतजाति: ॥ १४६ ॥ प्राधान्यं धान्यभेदे व ? कथयति चयः कीदृशी वायुपत्नी?, नक्षत्रं वक्ति कुर्वे किमहमिनमिति ? प्राह तत्स्तोत्रजीवी। ब्रूहि ब्रह्मस्वरं च क्षितकमभिगदाऽथोल्लसल्लीलमञ्जूल्लापामामन्त्रय स्त्री व सजति न जन: ? प्राह कोऽप्यम्बुपक्षी॥१४७॥ ॥ कलमे, मेलक!, करता, तारक!, कवसे, सेवक!, कराव, वराक!, कलरवारामे!, तासे व( ब )क॥ पद्मान्तरजातिः॥ व्याख्या:- चयः कथयति- व धान्यभेदे प्राधान्यम्? कलमे शालिविशेषे हे मेलक! चय! १. २. 'सन्तुष्यते' इति मु. प्रतौ। 'द्विर्गतजाति: ' इति न ३ । "क्षितकमभिगद प्रोल्लसल्लीलमञ्जू.' इति २। प्रश्रोत्तरैकषष्टिशतकाव्यम् १०७

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186