Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text ________________
अमरश्च सवी च याज्ञिक : दमश्च समाहारद्वन्द्वे तामरसविदमम्, तत्सम्बोधनम्- हे तामरसविदम!
दुःप्रव्रजिते प्रदानकं कुत्सितप्रदानम्, तत्सम्बोधनम्- हे दुःप्रव्रजितप्रदानक! पात्रदात्रोः ग्राहकदायकयोः कुतः का भवेत्? उत्तरम्- मत् अविसरमता। मत्सकाशाद् अविः-एडकः, सरमः-श्वा, अविश्च सरमश्च अविसरमौ, तयोर्भावः अविसरमता। कुपात्रदानात् ग्राहकस्यैडकता दातुः श्वानता स्यादित्यर्थः।
यस्य प्रश्रस्य कीर्तिरित्युत्तरं भवति, तमखिलं प्रशं सुरायै मदिरायै वद। हे सरक! सुरे! विदां पण्डितानां अविदलिता अखण्डिता का? कीर्तिः नाम शब्दः प्राकाश्ये॥ मन्थानान्तरजातिः॥ १४३ ॥
कालिदा
कविना
तमालव्यालमलिने कः क्व प्रावृषि सम्भवी ?। आख्याति मूढः क्वाऽऽरूढ़-निस्तीर्णस्तूर्णमर्णवः?॥१४४॥
॥तेपोनवजलवाहे॥ गतागतः॥ व्याख्याः- प्रावृषि वर्षाकाले क कस्मिन् कः सम्भवी सम्भवेत्? किम्भूते क्व? तमाला:-तापिच्छा व्याला:- सर्पा गजा वा, तदवन्मलिने-श्यामे तमालव्यालमलिने। उत्तरम्- तेप:-क्षरणं नवजलवाहे, नूतनजीमूते तेपः-जलस्य क्षरणं भवतीत्यर्थः, अथवा तेपः-दर्दुरः। मूढः आख्यति- क्वाऽऽरूढर्जनैः अर्णवः अब्धिः तूर्णं प्रश्रोत्तरैकषष्टिशतकाव्यम्
१०५
Loading... Page Navigation 1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186