Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 161
________________ नक्षत्रं वक्ति- वायुपत्नी कीदृशी? के-वायौ रता करता हे तारक! हे नक्षत्र! तत्स्तोत्रजीवी स्वामिस्तवोपजीवी पाठान्तरे 'शास्त्रोपजीवी' वा इति प्राह। इति किम् ? अहम् इनं स्वामिनं किं कुर्वे? कवसे त्वं स्तौषि हे सेवक! ब्रह्मस्वरं ब्रूहि- कस्य-ब्रह्मणो राव:-शब्दः करावः, तस्य सम्बोधनम्- हे कराव! ब्रह्मस्वर! क्षितकमभिगद- हे वराक! क्षितक! अथ उल्लसल्लीलमञ्जुल्लापां स्त्रीमामन्त्रय- कल:-मधुरो रवो यस्याः सा तथा, सा चाऽसौ रामा च सा तथा, तस्याः सम्बोधनम्हे कलरवरामे! कोऽप्यम्बुपक्षी प्राह- जनः क न सजति? उत्तरम्- तांलक्ष्मी स्यतीति तासः, तस्मिन् तासे श्रीनाशके हे बक! पक्षिविशेष!॥ इयमपि पान्तरजातिः ॥ १४७ ॥ ता मेल का वसे | व से कीदृक्षं लक्ष्मीपतिहृदयं? कीदृग्युगं रतिप्रीत्योः? कः स्तूयतेऽत्र शैवै-गुणवृद्धी चाऽज्झलौ कस्य?॥१४८॥ ॥ स्युः॥ द्विर्गतजातिविशेषः॥ १०८ कल्पलतिकाटीकया विभूषितम्

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186