Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 177
________________ आदिपद भूमी कत्थठिया भूरभिदधाति शरदि ० भूरापृच्छाति कि भूषा कस्मिन् सति भृङ्गः प्राहः नृपः मधुरिपुणा हि ? व भाडे मिथ्याज्ञानग्रहग्रस्तैः मुदाश्रयति कं मूषिकानिकरः कीदृग् याञ्चार्थविततपाणिं युज्यन्ते कुत्र मुक्ता: ? यूयं किं कुरुतः जनाः ! रतये किमकुर्वातां राजन् ! कः समरभरे लक्ष्मीर्वदति बलि. लङ्केश्वरवैरिवैष्णवाः लोके केन किलाऽपि वदति मुरजित् कुत्राता वदति विहगहन्ता वदति हरिरम्भोधिं वर्षा : शिखण्डि वसुदेवेन मुररिपु० वाजिबलीवर्दविनाश विकरुण ! भण केन विधत्से किं शत्रून् विधुन्तुदः प्राह रविं वीतस्मरः पृच्छति पद्याङ्क ११५ ११२ ९ ४७ ११८ ४३ १२४ ११० ११४ २९ आदिपद वैदिकविधिविशस्त. व्यथितः किमाह शशिना प्रमदपरवशः शुभगोरसभूमीरभि० श्रीचित्ते प्रियविप्रयोग. श्रीराख्यदहं प्रियमभि श्रुतिसुखगीतमनाः संतो कम्मि परम्मुहा? सत्यक्षमार्तिहर० सदाहिताग्ने : क्व विभाव्यते १२३ सम्बोधयार्धमहि० ५९ सरभसमभिपश्यन्ती ४५ ८३ ७९ ९३ १२८ १४३ ५४ सश्रीकं यः कुरुते सान्त्वं निषेधयितु ० सिन्धुः काचिद्वदति सीरी पाणिं व धत्ते सुभटोऽहं वच्मि रणे सैन्याधिभूरभिषि स्थिरसुरभितया ० २७ ८२ स्मरगुहराधेयान् १३४ स्पृहयति जनः कस्मै स्मृत्वा पक्षिविशेषेण १९ स्वजन: पृच्छति १३ हं हो शरीर ! कुर्याः १५० हरति क इह ९६ हरिरतिरमा यूयं ८६ हिमवत्पत्नी परिपृच्छ. २८ हे नार्यः ! किमकार्षु. पद्याङ्क ३४ ३७ ५६ ४९ १५४ ५२ १२० १०९ ७३ ९२ १३५ ८५ १३९ १०८ ४२ ४६ १०६ १३० ७८ १२१ ९९ ६४ १२ १० १५५ ८४

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186