Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 174
________________ तेषां विनेयैर्विवृत्तिर्विनिर्ममे यत्नादियं पाठकपुण्यसागरैः॥५॥ [इन्द्रवंशा] समर्थिता विक्रमसत्पुरेऽसौ, वृत्तिर्वियद्वार्द्धिरसेन्दु [१६४०] वर्षे । गुरौ शुभश्वेतसहो दशम्यां, श्रीजैनचन्द्राभिधसूरिराज्ये॥ ६॥ [हंसी ५-इन्द्रोवज्रोपेन्द्रवज्रोपजाति:] पद्मराजगणिसत्सहायता-योगतः सपदि सिद्धिमागता। वृत्तिकल्पलतिका सतामियं पूरयत्वभिमतार्थसन्ततिम्॥७॥ [रथोद्धता] अज्ञानतो भ्रमवशादविमर्शतो वा, यत्किञ्चिदत्र विवृतं मयका विरुद्धम्। तच्छोधयन्तु सुधियो धृतसाधुवादाः, कारुण्यपुण्यमनसो मयि सुप्रसादाः॥८॥ [वसन्ततिलका] ॥इति प्रशस्तिः ॥ ॥इति प्रश्नषष्टिशतककाव्यटीका सम्पूर्णा॥ कल्याणमस्तु॥छ॥ श्रीरस्तु॥ मेदनीतटेलिखितम्॥ग्रन्थाग्रन्थ १५०० सर्वसङ्ख्या ॥श्री॥ प्रश्रोत्तरैकषष्टिशतकाव्यम्

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186