Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text ________________
| हा
लि|
क
कं कीदृक्षं स्पृहयति जनः शीतवाताभिभूतः?, . कश्चिद् वृक्षो वदति पलभुग्मांससत्के व रज्येत् ?। हेतुइँते परिवहति का स्थूलमुक्ताफलाभां ?, यव्यक्षेत्रक्षितिरिह भवेत् कीदृगित्याह काकः॥ १५३॥
॥ कंबलं, केसर, कारक, सयवा॥ गतागतचतुष्टयम्॥ व्याख्याः- शीतवाताभिभूतो जनः कं कीदृक्षं स्पृहयति? कम्बलं लम्बमेव लम्बकम्, स्वार्थे कः, विस्तीर्णमित्यर्थः।
कश्चिद् वृक्षो वदति- पलभुग मांसाशी क मांससत्के रज्येत्? हे केसर! बकुल! रसके मांससम्बन्धिनिरसे, वह्निसंयोगे यः रक्षति स रसक उच्यते, तस्मिन्।
हेतुबूते- स्थूलमुक्ताफलाभां स्थूलमौक्तिकोपमां का परिवहति? उत्तरम्- हे कारक ! हेतो! करका घनोपलः, करकशब्दस्य त्रिलिङ्गत्वादत्र स्त्रीत्वम्। _ 'यव्यक्षेत्रक्षितिः यवधान्यसम्बन्धिक्षेत्रभूमिः कीदृग्भवेत् ?' इति काको ब्रूते। उत्तरम्- सह यवैवर्तत इति सयवा हे वायस! काक!॥ गतप्रत्यागतचतुष्टयम् ॥ १५३ ॥
१.
'गतप्रत्यागतचतुष्टयम्' इति न ३।
११२
कल्पलतिकाटीकया विभूषितम्
Loading... Page Navigation 1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186