Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text ________________
हे नृपते! त्वं भण- 'केन कीदृशेन क; नयेन करणभूतेन भुवि का किं चक्रे?' इति प्रश्ने नृप उत्तरयति- मयाऽध्यासामासयुवाता। अयमर्थः- मया उवा-रक्षकेण ता- राज्यादिलक्ष्मी: अध्यासामासेअधिष्ठिता। अवतीति क्विपि ऊः, ततस्तृतीयैकवचने ‘उवा' इति भवति।
अथ प्रत्यागतपक्षे, तरलतरः पृच्छति- के यूयं सततं काः किं कुरुत? उत्तरम्- हे वायुसम! अतिचपल! असा: अलक्ष्मीकाः वयं ताः लक्ष्मी: कर्मतापन्ना ध्यायाम चिन्तयाम॥ इति गतागतः॥ 'मयाध्यासामासयुवाता' इत्यस्मिन्नुत्तरे जातित्रयमदर्शि ॥ १४२ ।।
लोके केन किलाऽऽपि कान्तकविता? कीदृग् महावंशजश्रेणिः? श्रीसुरयाज्ञिकेन्द्रियजया बोध्याः समाहारतः। हे दुष्प्रव्रजितप्रदानक! कुतः का पात्रदात्रोर्भवेत् ?, कीर्तिर्यस्य किलोत्तरं तमखिलं प्रश्नं सुरायै वद॥ १४३॥ ॥ कालिदासकविना, नाविकसदालिका, तामरसविदम!, मदविसरमता,
सरक! विदामविदलिता नाम का?॥ मन्थानान्तरजातिः॥ व्याख्याः- लोके शिवशासने कान्तकविता मनोज्ञकाव्यकरणप्रावीण्यं केन आपि प्राप्ता? कालिदासकविना कालिदासाभिधपण्डितेन।
___महावंशजश्रेणिः कुलीनजनश्रेणिः कीदृशी? नौति-परगुणान् स्तौतीति नाविका-स्ताविका सदालि:-सत्श्रेणिर्यस्यां सा नाविकसदालिका, भावे कम्। अथवा न-नैव अविकसन्ती- अवृद्धिमती आलि:-परम्परा यस्याः सा नाविकसदालिका। किं तर्हि? विकसदालिका भवति।
श्रीश्च सुरश्च याज्ञिकश्च इन्द्रियजयश्च श्रीसुरयाज्ञिकेन्द्रियजयाः समाहारतो बोध्याः सम्बोधनीयाः। उत्तरम्- तामरसविदम!, ता च १०४
कल्पलतिकाटीकया विभूषितम्
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186