Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 155
________________ 'इह जगति नम्रः स्थिरो गुरुः स्यात्' इति विदन् किमाह? न इह गरिमा गुरुत्वम् उद्यातां धावता-चपलानामित्यर्थः। ये शत्रुकमलां द्यन्ति खण्डयन्ति, ते किमूचुः? तां श्रियं धामः खण्डयामः अरिगहने शत्रुगहने॥ मन्थानजातिः ॥ १३९ ॥ 1 hot सा म धा | रि मा त्व या का स्त्री ताम्यती कीदृशा स्वपतिना? विद्या सदा किंविधाः, सिध्येद् भक्तिमतोऽथ लोकविदिता का कीदृगम्बा च का?। किम्भूतेन भवेद्धनेन धनवान् ? साङ्ख्यैश्च पुंसेष्यते, कीदृक्षा प्रकृतिर्वसन्तमरुतोत्कण्ठा भवेत् कीदृशा?॥ १४०॥ ॥ मयाध्यासामासयुवाता॥ मञ्जरीसनाथजातिः॥ केष्टा विष्णोर्निगदति गदः ? प्राह सव्येतरोऽथ, श्रीरुद्राण्योः कथयत समाहारसम्बोधनं किम् ?। प्राहर्जुः किं जिगमिषुमिनं वक्ति कान्तानुरक्ता ?, सान्त्वं धूम्र प्रहरमपि सम्बोधयानुक्रमेण॥ १४१॥ ॥ मयाध्यासामासयुवाता॥ विपरीतमञ्जरीसनाथजातिः॥ भण केन किं प्रचक्रे नयेन भुवि कीदृशेन का नृपते!?। काः पृच्छति तरलतरः के यूयं किं कुरुत सततम् ॥ १४२॥ ॥ मयाध्यासामासयुवाता॥ गतागतः॥ १. 'मन्थानजातिः' इति न ३ । १०२ कल्पलतिकाटीकया विभूषितम्

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186