Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text ________________
कस्मिन् विमले सरोजावली चकास्ति शोभते? वने पानीये॥ इयं प्रतिलोममञ्जरी ॥ १३६॥
तनुरुहरोगः पृच्छति-के वां युवां कयौं कीदृशकौ अलसौ प्रति किं कुरुथः? उत्तरम्- न इव: न गच्छावः। 'इण् गतौ' [सार.अ.प.पृ.२७६]; [पाणि. धातु. ११२०] वर्तमानोत्तमपुरुषद्विवचने 'इवः' इति रूपम्। ते लक्ष्म्यौ कत्र्यौ शयालू आलस्येन शयनशीलौ भवन्तौ कर्मतापन्नौ नाश्रयाव इत्यर्थः, लोम्नाम् अमः-रोगो लोमामः, तस्य सम्बोधनम्- हे लोमाम!
तथा कोऽपि जनो वरमाऽऽरामं छेत्तुम् अवाञ्छन् अनिच्छन् सन् केनाऽपि उक्तः भाषितः किमाह? मम अलोलूया न लवितुमिच्छा शस्ते शोभने वने ॥ इति गतागतः॥ त्रिभिर्वृत्तैरेकमेवोत्तरम्'नेवस्तेशयालूलोमाम' इति ॥ १३७॥
का कीदृक्षा जगति भविनां ? वक्ति मृत्यूग्ररोगः, शोचत्यन्तः किल विधिवशात्कीदृगत्युत्तमास्त्री ?। गम्भीराम्भःसविधजनता कीदृशी स्यात्भयार्ता ?, ब्रूते कोऽपि स्मरपरिगतोऽरक्षि का भूरिभूपैः ?॥ १३८॥ ॥ता गत्वरी मरक!, करमरीत्वगता, सारतरीपरमा, मारपरीत! रसा॥
मन्थानजातिः॥ व्याख्या:- मृत्युकारी उग्ररोगो मृत्यूग्ररोग: मारि: वक्ति- जगति भविनां प्राणिनां का कीदृक्षा? ता लक्ष्मी: गत्वरी गमनशीला हे मरक! मारे!
अत्युत्तमास्त्री कुलीनास्त्री विधिवशात् दैवयोगात् कीदृग् सती अन्तः चित्तमध्ये शोचति? उत्तरम्- करमरीत्वगता! हठेनाऽपहता स्त्री करमरी उच्यते, तद्भावं करमरीत्वं गता-प्राप्ता करमरीत्वगता- बन्दीभावं प्राप्ता शोचतीत्यर्थः। करमरीशब्दो देश्यः, यदुक्तं रत्नावल्यां देशीनाममालायां श्रीहेमचन्द्रसूरिपादैः- 'करमरी बन्दी' [२/१५ ] इति।
कल्पलतिकाटीकया विभूषितम्
१००
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186