Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text ________________
कीदृक्षमन्तरिक्षं स्यान-वग्रहविराजितम् ?। हनूमता दह्यमानं लङ्कायाः कीदृशं वनम् ?॥ ११९॥
गुरुशिखिविधुरविज्ञसितमन्दारागुरुचितम्॥[द्विःसमस्तः ] व्याख्याः- नवग्रहविराजितम् अन्तरिक्षं गगनं कीदृक्षं स्यात्? उत्तरम्- गुरु:-बृहस्पतिः, शिखी-केतुः, विधुः-चन्द्रः, रविः-सूर्यः, ज्ञ:-बुधः, सितः-शुक्रः, मन्दः-शनैश्चरः, आर:-मङ्गलः, अगुः-राहुः, ततो द्वन्द्वः, तै: रुचितं- दीप्तं गुरु शिखिविधुरविज्ञसितमन्दारागुरुचितम्। 'अगुः' इति राहोर्नाम, यदुक्तं बृहज्जातके ग्रहनामानि वदता वराहमिहिरेण
जीवोङ्गिराः सुरगुरुर्वचसा पतीज्यो( ज्यः ), शुक्रो भृगु गुसुतः सित आस्फुजिच्च। राहुस्तमोऽगुरसुरश्च शिखी च केतुः, पर्यायमन्यदुपलभ्य वदेच्च लोकात्॥१॥[बृहज्जातक२/३ ] इति।
पक्षे, हनूमता दह्यमानं लङ्कायाः वनं कीदृशम्? गुरु:विस्तीर्णः, शिखी-वह्निः, तस्य विधुरः-वैधुर्यम्, तत्र विज्ञाः, तस्य विज्ञा वा, ते च ते सितमन्दाराश्च-अगुरवश्च, ते तथा, तैः चितम्व्याप्तं गुरुशिखिविधुरविज्ञसितमन्दारागुरुचितम्॥ सकौतुकजातो द्विःसमस्तः ॥ ११९ ।।
श्रुतिसुखगीतगतमनाः श्रीसुतबन्धनवितर्कणैकरुचिः। प्रश्नं चकार यं किल तदुत्तरं प्राप तत एव॥ १२०॥
॥काकलीभूयमनोहरते॥समवर्णप्रश्नोत्तरजातिः॥ व्याख्याः - श्रुतिसुख-श्रुतिसुखकरं यद् गीतम्, तत्र गतं- लग्नं मनो यस्य स श्रुतिसुखगीतगतमनाः। तथाहि- श्रीसुत:-कामः, तस्य
प्रश्रोत्तरैकषष्टिशतकाव्यम्
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186