Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh
View full book text ________________
दम्पत्योः का कीदृक् ? के कं भेजुरिति सुनृपते ! ब्रूहि । मुक्ताः कयाऽऽद्रियन्ते ? वदत्यपाच्यश्च मदनध्रुक् कीदृक् ? ॥ १३२ ॥ ॥ माया न मदनदा, दानदमनया मा, हारदामकाम्यया, याम्य! कामदारहा ॥ मन्थानजातिः ॥ व्याख्या:- दम्पत्योः भर्तुभार्ययोः का कीदृक् ? माया निकृति: न मदनदा न कामदा ।
'हे सुनृपते ! के कं भेजुः ?' इति त्वं ब्रूहि । ततो नृपः प्राहः - दानदमनया मा । दानञ्च दमश्च नयश्च दानदमनयाः कर्त्तारो मा-मां कर्मतापन्नं श्रयन्ति, मय्याश्रिता भवन्तीत्यर्थः ।
मुक्ताः मौक्तिकानि कयाऽऽद्रियन्ते ? उत्तरम् - हारदामकाम्यया हारयष्टिवाञ्छया, मौक्तिकहाराभिलाषेण मुक्ताफलान्याद्रियन्त इत्यर्थः । अपाच्यः दाक्षिणात्यो वदति - मदनधुक् कामरिपुः कीदृक् ? उत्तरम् — यमस्येयं यामी, तस्यां भवः, तत आगतः वा याम्यः, तत्सम्बोधनम्- हे याम्य! दाक्षिणात्य ! कामस्य दारां- मन्मथभार्यां हन्तीति कामदारहा । अत्र गीतिच्छन्दः ॥ मन्थानजातिः १ ॥ १३२ ॥
मा या न
१.
९६
हा
र
दा
'मन्थानजाति:' इति न ३ ।
म
का
म्य
या
ते कीदृशाः क्व कृतिनो ? व्यञ्जनमाह रिपवोऽनमन् कस्मै ? । कां पातीन्द्रः ? पट्टो ब्रवीति कीदृक् क्व भूः प्रायः ? ॥ १३३ ॥
॥ ये रता जिनमते ॥ तेमन ! जितारये ॥ लेखराजिमासन ॥ नसमाजिराखले ॥
मन्थानजातिः ॥
दन दा
कल्पलतिकाटीकया विभूषितम्
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186