Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 150
________________ व्याख्या:- ते जनाः क विषये कीदृशाः कृतिनः पण्डिता उच्यन्ते? उत्तरम्- ये रताः अभिनियुक्ता जिनस्य मतं जिनमतम्, तस्मिन् जिनमते। ___ व्यञ्जनं ब्रूते- रिपवः कस्मै अनमन् प्रणेमुः? हे तेमन! हे व्यञ्जन! जिता अरयो येन स तथा, तस्मै जितारये। इन्द्रः कां पाति? लेखराजिं देवश्रेणिम्। पट्टो ब्रवीति- प्राय: बाहुल्येन भूः क्व कीदृक् ? हे आसन! पट्ट ! न समाजिरा न समप्राङ्गणा खले धान्यमलनस्थाने ॥ मन्थानजातिः ॥ १३३॥ | ये र ता | जि | न म ते | स वर्षाः शिखण्डिकलनादवतीर्विचिन्त्य, शैलाश्ववक्नदहनाक्षरवावदूकान्। लक्ष्मीश्च नष्टमदनश्च समानवर्णदत्तोतरं कथय किं पृथगुक्तवन्तौ ?॥ १३४॥ कदागमयुरगादिनः केकास्तेनिरे॥ समवर्णप्रश्नोत्तरजातिः॥ व्याख्याः- लक्ष्मीः तथा नष्टमदनश्च पृथक् समानवर्णदत्तोत्तरं किमुक्तवन्तौ? तत् त्वं कथय। कान् प्रति? शैलाश्ववादहनाक्षर१. 'मन्थानजातिः' इति न ३। प्रश्नोत्तरैकषष्टिशतकाव्यम्

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186