Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 145
________________ कश्चिजिनेन्द्र इत्याह । इति किम्? ज्ञानदृष्ट्या जगत्रयं मया किं चक्रे ? उत्तरम्-ममे नेमे। हे नेमे!-जिन! त्वया ममे-आकलितम्॥ १२५ ॥ अथ गतप्रत्यागतं दर्शयति। अचल:-निश्चलः क्रमः-न्यायो यस्य स अचलक्रमः, स चाऽसौ विक्रमनृपः अचलक्रमविक्रमनृप आहकश्चित् सुभगतामानी कुत: हेतोः स्वं द्रव्यं स्त्रीणां कस्मै अलम् अत्यर्थं किम् अकृत चकार? अत्रोत्तरम् – मेने मदतोऽक्षरनयशकारातेऽये! अस्यार्थः - मेने- मनितं मदतः-अहङ्काराद्, अक्षर:अचलो नयः-नीतिर्यस्याऽसौ अक्षरनयः, शकः राजा, तस्याऽऽराति:-वैरी विक्रमः शकारातिः, ततोऽक्षरनयश्चासौ शकारातिश्च स तथा, तस्य सम्बोधनम्- हे अक्षरनयशकाराते! अये-कामाय, इ:- कामः, चतुर्थंकवचने अये। अहङ्कारात्स्वं स्त्रीणां कामार्थं हे राजन्! तेन सुभगतामानिना कृतम्। अक्षरनयेत्यनेनाऽचलक्रमत्वं सूचितमिति भावः॥ पक्षे, हे मत्कुण! त्वं मम वद- का की कस्मात् कस्य क्व किं चक्रे? उत्तरम्- येते राका शयनरक्षतो दमने मे। अयमर्थःराका-पूर्णिमारात्रिः, रजस्वलाकन्या वा शयनरक्षत:-निद्रारक्षणाद् मेमम दमने येते-यत्नं चकार। 'यती प्रयत्ने' [पाणि. धातु. ३०] परोक्षा एपरे 'येते' इति रूपम्। गतागतजातिः ।। त्रिभिवृत्तैरेकमेवोत्तरं जातित्रयं च ॥ १२६॥ पाता वः कृतवानहं किमु ? मृगत्रासाय कः स्याद्वने ?, कोऽध्यास्ते पितृवेश्म ? कः प्रमदवान् ? कः प्रीतये योषिताम् ?। हृद्यः कः किल कोकिलासु? करणेषूक्तः स्थिरार्थश्च को ?, दृष्टे व प्रतिभाति को लिपिवशाद्वर्णोऽपुराणश्च कः?॥१२७॥ ॥आदशकंधरवधेनवः॥ मञ्जरीसनाथजातिः॥ लङ्केश्वरवैरिवैष्णवा: केप्याहुः प्रीतिरकारि केन केषाम् ?। कल्पलतिकाटीकया विभूषितम् _९२

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186