Book Title: Prashnottaraikshashti Shatkkavyam
Author(s): Jinvallabhsuri, Somchandrasuri, Vinaysagar
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 124
________________ व्याख्याः- प्रवीरवरश्चासौ शूद्रकश्च प्रवीरवरशूद्रकः क्षत्रियविशेषः, तं कीदृशं जना जगुः ऊचुः? उत्तरम्-सदा-नित्यमाजिषु यद्वा सतां-शूराणामाजिषु-सङ्ग्रामेषु नवो रागो यस्य सः, तं सदाजिनवरागम्। पयः जलं वदति- कीदृशीं नृपततिं पाठान्तरे ‘कीदृशं नरपतिम्' वा अर्थिन: याचकाः श्रयन्ति? उत्तरम्- हे अम्बु ! जल! धनं राति-ददाति धनरा, तां धनराम्। नरपतिविशेषणे तु 'धनराम्' इति। विप्प्रत्ययेन पुल्लिङ्गता। हरिः विष्णुः अगं गोवर्द्धनगिरिं किं चकार? उदासे उत्पाटितवान्। उत्पूर्वः 'असु क्षेपणे' [सार.दि.पर.पृ.३११]; [पाणि. धातु. १२८६] परोक्षे ए परे 'उदासे' इति भवति। भो बुधा( धाः)! यूयं वदत- विस्मये किं पदम् ? 'बत' इति पदं विस्मये। जैन: मुनिः जनान् अमृतास्पदं मोक्षपंद निनीषुः नेतुमिच्छुः कथमिवाह पाठान्तरे 'कथमिहाह' ब्रवीति? सदा जिनवरागमं बुधनरा मुदा सेवत। अयमर्थः- हे बुधनराः!-चतुरमनुष्याः! सदा-सर्वदा जिनवरागम-जिनेन्द्रसिद्धान्तं मुदा-हर्षेण सेवत-आराधयत॥ पादोत्तरजातौ वाक्योत्तरजातिः ॥ ९४॥ का दुरितासढूषण-सान्त्वक्षतिभूमिरिति कृते प्रश्रे। यत्तत्समानवर्णं तदुत्तरं कथयत विभाव्य ॥ ९५॥ ॥ कामलालसामहेला॥[समवर्णप्रश्रजातिः]॥ व्याख्याः- दुरितञ्च असदूषणञ्च सान्त्वक्षतिश्च-सामहानिः, तासां भूमिः दुरितासढूषणसान्त्वक्षतिभूमिः का? इति प्रश्ने कृते यत्तस्य प्रश्रस्य समानवर्णं समानाक्षरं तदुत्तरं यूयं विभाव्य कथयत। प्रश्नोत्तरैकषष्टिशतकाव्यम्

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186