Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
परिशिष्टम् ।
१४३
अथ कर्पूरमञ्जरी, सेतुबन्ध, कुपारपाल चरितादि प्राकृत निबन्ध ज्ञानाय गन्थान्तरेभ्योऽपभ्रंशादि भाषा प्रपञ्चाय परिशिष्टम् पारभ्यते
अथाऽपभ्रंशविचारः।
युस्मदः सौ सुहुं । ८ । ४ । ३६८ ॥ अपभ्रंशे युष्मदः सौ परे तुष्टुं इत्यावशो भवति ॥ तुटुं । स्वम् ।
जम्-शालो स्तुम्हे तुम्हां । ८।४ । ३६९ ॥ अपभ्रंशे युष्मदः । असि शसि च प्रत्येकं तुम्हे, तुम्हई इत्यादेशो भवतः । तुम्हे तुम्हा जाणह, पेच्छा ॥
टा-उधमा पर सई। ४ । ३७० ॥ अपनशे युप्मदः टा-डि-अम् इत्येतैः सह पई, तई इत्यादेशौ भवतः ॥ टा-पई मुक्का । एवं तई । जिन्ना "पई मई हिंविण्णगयहिं को अय सिरि तकेइ । केसहि लेप्पिणु जम घरिणि भणसुष्टु को थकेद" ॥ एवं सई । अमा सह
पई मेल्लन्ति हेमा मरणु मई मेल्लन्त हो तुज्झु । सारस जसु जो वेग्गला सो विकृदन्त हो सज्नु ॥ एवं तसं सर्वत्र । मिसा तुम्हेहिं ८।४ । ३७१। अपभ्रंशे युष्मदो भिसा सह तुम्हे हि इत्यादेशो भवति ॥ तुम्हे हिं । युस्माभिः ॥
असि उस्भ्यां तउ तुज्झ तुध्र ॥ ८।४।३७२ ॥ अपभ्रंशे युष्मदो असि सुभ्यां सह तउ, तुज्झ, तुभ्र इत्येते प्रय आदेशा भवन्ति ॥ असिना, तउ होसउ आगदो, तुज्झन्तउ आगदो । तुध्र होन्तउ आ. गयो । ङसा-तउ गुण-सम्पइ । तुज्न मदि तुभ्र अणुस्तरनन्ति जा उप्पत्ति अन्नजण महि मण्डलि सिक्खन्ति । एवं तुध ॥ तव॥
भ्यसाम्भ्यां तुम्हई ८ । ४ । २७३ ॥
अपभ्रंशे युष्मदो भ्यस आम् इत्येताभ्यां सह तुम्हई इत्यादेशो भवति ॥ तुम्हइं होन्तउ आगो ॥ तुम्हहं केरउं-धणु ॥
तुम्हासु सुपा ८।४ । ३७४ ॥
अपभ्रशे युष्मदः सुपा सह तुम्हासु इत्यादेशो भवति ॥ तुम्हा. सु ठिअं॥
Aho! Shrutgyanam

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218