Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 202
________________ परिशिष्टे सूत्र सूची । खाणू - स्थाणु ३।१५ः खुजो- कुब्जः २।३४ खुप्पइ-मज्जति ८ ६८ | खोडओ===स्फोटकः ३।१६ • ग ग=गगनम् ९।१६ गया = गदा २/२ गउरवं =गौरवम् १।४२ गओ: गग्गरो - गद्गदः २ १३ गच्छं - गमिष्यामि ७/१६ = गजः २१२ गडे - गतः १९।१५ गड्डो - गतः ३।२५ हो--गर्दभः ३।२६ गदुअ- गत्वा १२/१० गभिणं - गर्भितम् २।१० गम्मद, गमिज, गमीअइ = गम्यते ७१९] ८-५८ गरिहो = ग्रहः ३।६२ गरुभं - गुरु १।२२ गरुइ-गुर्वी ३।३५ गहवई = गृहपति ४।३२ गहिज्जर, गाहिज्जर- गृह्यते ८१६१ गहिरं गभीरम् १९८ गाइ, गाअं इति = गायति, गायन्ति ८/२५-२६ गारवं = गौरवम् ११४३ गाहा - गाथा २/२७ गित्थई = गृष्टिः १/२८ गिद्धो= = गृद्धः १२/६ गिम्हो = ग्रीठमः ३।३२ गिरा = गिर् ४|८ गुण्टी = गृष्टिः ४|१५ गुज्झओ = गुह्यकः ३/२८ गण्हइ = गृह्णाति ८/१५ गेह, गृहाण ९/२ गोट्ठी = गोष्ठिः ३१ गोला = गोदावरी ४ | ३३ घ घणा = घृणा १।२७ घरं - गृहम् ४।३२-३३ घे, घेरत् ग्रह् ८|१६ घेऊण = गृहीत्वा ४।२३ १८३ घे = गृहीतुम् ८|१६ घेत्तव्वं = गृहीतव्यम् ८ १६ घेतण = गृहीत्वा ८ १६ घत्तूनं = गृहीत्वा १०|१३ घोर्लई = घूर्णते, घोणते ८६ च चहत्तोः = चैत्रः १/३६ चउत्थी = चतुर्थी १९. चउद्दह = चतुर्दश २।१४ चउद्दही = चतुर्दशी १९ चऊहिं = चतुर्भिः ६६० चडु-चाडु = चाटु १।१० चतुण्डं, चउण्हं = चतुर्णाम् ६।५९ चत्तारि, रो = चत्वारः चतुरः ६/५८ चंदिमा = चन्द्रिका २२६ चंदो- चंद्रो = चन्द्रः ३४ चमरं - चामरं = चामरम् १११० Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218