Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
१८६
णिव्वुदं = निर्वृतम् १।२९ णिबुदी = निर्वृत्तिः २७
णिसढो = निषेधः २ २८ णिसा = निशा २/४३ निस्सासो,
णीसासो = निः | १० | ३|४५
प्राकृत प्रकाशे
तंबो
= स्तम्बः ३|१३ तरह-तरह = शक्नोति ८ ७०
३।५८] ४।३३ गुणं-णूणं = नूनं ४|१६ उरं = नूपुरम् १।२६ डु = नीडम् ११९ ३/५२ णेड़ा = निद्रा १।१२ णेहो = स्नेहः ३१-६४ णो = नः अस्मान् ६ ४४-५१ णोमल्लिआ = नवमल्लिका २०७ णालइ = नुदति, ते ८७ ण्हाण = स्नानम् ३।४३ ( त )
श्वासः ३।५८
णिहसो = निवषः २।४ णिहिओ, णिहित्तो = निहितः | ६ ७
तआ, तइ = तदा १।११ तभाणि = तदानीम् १११८ तइअं = तृतीयम् १।१८ तइ-तए = त्वया - त्वयि ६ ३०
तइभ = तदा ६८
तइत्ती =त्वत् ६३५ तं = तद्-तम् ६।२२
सं=त्वम् ६।२६ तंसं = यत्रम् ४।१५
तलाअं = तडागः २.२३ तलघंठ अं= तालवृन्तकम् १|
तम = तृणम् १।२७ तणुई = तन्वी ३/६५ संघ = ताभ्रं ३।५३
तह-तहा = तथा १।१०
तहि, हिं= तस्मिन् तर्हि ४।१६]
|ता = ताबत् ४/५
तारिसी = तादृशः १।३१
तालवेण्ट अं= तालवृन्तकम्
१११०
ताव = तावत् ४।५-६
तास = तस्य ६।५-११
तांह = तदा ६८ तिणा = तेन ६।३ तिष्णि = त्रयः- श्रीन् ६ ५६ तिन्हं = तीक्ष्णम् ३३३
तिन्हं त्रयाणाम् ६।५६ तिस्सा- तीस-तीए, आ, अ,
इ = तस्याः ६।६ तीहिं- तीसु = त्रिभिः- त्रिषु ६। ५५-६०
तुज्झ, -तुम्म, तुम्ह = तव ६ ३१ तुज्झ = यूयम्- युष्मान् ६।२४-२९ २६/३८
तुहिओ को = तूष्णकिः ३१५८
3
દ્વાર
तुं तुमं = त्वं त्वाम् ६।२६-२७
तुमाह = त्वया ६।२३ तुमो- तुह = = तव ६।३१ तुरिअं = स्वरितम् ८५
Aho! Shrutgyanam

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218