Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
परिशिष्टे सूत्रसूची।
१८७
तुवरह = स्वरेत ८४ तुह अद्धं, तुहद्धं = तवार्द्धम् ४१ तूरं-तुर्यम् ३६१८-५४ तूस-तुष्यति ८१४६ ते-ते ६०२२ ते-तव-त्वया ६३३२ तेत्तिअं, तेहहम = तावत् ६.२५ तेरह, तेरहो= त्रयोदश ११५] २०१४-४४
तेलो, तैल्लोकं त्रैलोक्यम् ११३५] ३१५८ तेसिंषाम्-तासाम् ६४ ता, ततो, तदातस्मात् ६१० तोड-तुण्डः १२० त्ति इति १।१४-२७
दसरहो-दशरथः २।४५ दसवलोदशवलः २१४५ दहि = दधि ५।२५-३० दसके= दक्षः ११३८ दाऊण =दत्वा ४.२३ दाडिम= दाडिमम् २२३ दाढा-दंष्ट्रा ४ । ३३ दातूनं दत्वा १०११३ दालिमंदाडिमम् २०२३ दाहं-दस्यामि ७१६ दिअरो= देघरः ११३४ दिअहोदियसः २१२-४६ दिग्धं दीर्घम् ३१५८ दिट्ठी - दृष्टिः१।२८]३।१०।५०५१ दिण्णं - दत्तम् टा६२ दिसा-दिशा ४९१ दीहंदीघम् ३१५८ दुअल्लं-दुऊलं = दुकूलम् १२२५ दुइ द्वितीयम् ॥१८ ... दुक्खिओ-दुःखितः ३५८ दुटयणो दुर्जनः ११७ दुवे द्वौ ६५७ दुहारिओ-दौवारिकः १२४४ दुहाइअं, दुहाइजह, दोहाइअं दोहाइजर द्विधाकृतम्, द्विधाकियते १२१६ दुहिओ-दुःखितः ३५८ दूमइ%D दुनोति, दूयते ८८ देते-त्वया ६३२ दा १११४ देअरोदेवरः १३४ देवप्थुइ-ई-देवस्तुतिः ३१५७
थवओस्तवकः ३११२-५० थाणू स्थाणुः ३३१५ थिंपह-तृप्यति ८१२२ थुइ-स्तुति ३१२
दद्रद्यो- दैत्यः ११६६ दइवं दैवम् ११३७]३।५८ दसणं-दर्शनम् ४.१५ दास्सं%दास्यामि १२।१४ दच्छंद्रक्ष्यामि ७१६ दच्छाओ-दक्षः ३३० दद्रढं दग्धम् = ८६२ दहदष्टम्, दृष्टम् ४।१२ दवग्गी-दावाग्निः १।१०।। दसमुहो-दशमुखः २।४५
Aho! Shrutgyanam

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218