Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
१८८
प्राकृतप्रकाशे
देव्वं = देवम १।३७] ३१५८ पच्छिम = पश्चिमम् ३।४० देहि देहि ६.६४
पजत्तो पर्याप्तः ३१ दो, दोणि = द्वौ ६५७
पज्जुण्णोप्रद्युम्नः ३।४४ दोण्ह-द्वयोः ६५९
पट्टणं = पत्तनम् ३ । २३ दोहिद्वाभ्याम् ६३५४
पदाआ% पताका २४ दोहलो = दोहदम् २०१२
पडइ = पतति ८.५१ दोहो द्रोदो-द्रोहः ३४
पडिप्रति रा४ धणंम्धनम् ४१२५/३०
पडिसुदं प्रतिश्रुतम् ४।१५ धणवन्तो धणलोधनवाद्
प्रडिवआ%प्रतिपदा १४७ ४॥२५
पडिवाहप्रतिपत्तिः २२७ धम्भिल्लं,धम्मलं = धम्मिल्लः१।१२ पीडसरो=प्रतिसरः २८ धाइ-धाति ८२७
पडिसिद्धि प्रतिस्पद्धिन् १३२ धीआ-दुहिता ४।३३
३।३७ धीरं= धैर्यम् १३९]३॥१८-५४
पढमोप्रथमः २०२८ धुणइ =धूनौति ८५६
पण्णरहो पञ्चदशः ३६४४ धुत्तो-धुतः ३६२४
पण्हा , हो-प्रश्नः ३।३३।४।२० घुरा-धुर ४८
पण्हुदं प्रस्तुतम् ३३३ धुव्वीस-धुयसे ९९
पत्थरो, स्थारा प्रस्तरः१।१०
पभवर प्रभवति ८२ धुव्वइ, धुणिजइ, धूयते ८५७
पमिल्लइ पमील्लइ प्रमीलति ८५४ धुदा दुहिता ४ | ३३
पम्हो = पक्ष्म ३।३२
परहुआ = परभृतः १।२९ पअडं, पाअडं =प्रकटम ११२ परिभवह परिभवति ८३ पखलो प्रखल २२२७
पलंघणो । प्रलंघनः २२२७ पउभं-पाउअप्राकृतम् १२१०
पलित्तं प्रदीप्तम् २०१२ पउत्ति-प्रवृत्तिः।२९
पल्लत्थं पर्यस्तम् ३३२१ पउम = पद्मम् ३३६५
पल्लाणं = पर्याणम् ३२१ पउरो पौरः १२४२
पवट्ठो प्रकोष्ठः १४० पउरिसोपौरुषः १२४२ पवणुद्धअं, पवण उद्धप. पओत्थो-प्रकोष्ठः १४० वनोद्धतम् ४१ पञ्चक्खं प्रत्यक्षम् ३।२७ पमुत्तं प्रसुप्तम् १२ पच्छं% वथ्यम् ३२७
पसूसह प्रशुष्यति ९।१२
Aho! Shrutgyanam

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218