Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 207
________________ १८८ प्राकृतप्रकाशे देव्वं = देवम १।३७] ३१५८ पच्छिम = पश्चिमम् ३।४० देहि देहि ६.६४ पजत्तो पर्याप्तः ३१ दो, दोणि = द्वौ ६५७ पज्जुण्णोप्रद्युम्नः ३।४४ दोण्ह-द्वयोः ६५९ पट्टणं = पत्तनम् ३ । २३ दोहिद्वाभ्याम् ६३५४ पदाआ% पताका २४ दोहलो = दोहदम् २०१२ पडइ = पतति ८.५१ दोहो द्रोदो-द्रोहः ३४ पडिप्रति रा४ धणंम्धनम् ४१२५/३० पडिसुदं प्रतिश्रुतम् ४।१५ धणवन्तो धणलोधनवाद् प्रडिवआ%प्रतिपदा १४७ ४॥२५ पडिवाहप्रतिपत्तिः २२७ धम्भिल्लं,धम्मलं = धम्मिल्लः१।१२ पीडसरो=प्रतिसरः २८ धाइ-धाति ८२७ पडिसिद्धि प्रतिस्पद्धिन् १३२ धीआ-दुहिता ४।३३ ३।३७ धीरं= धैर्यम् १३९]३॥१८-५४ पढमोप्रथमः २०२८ धुणइ =धूनौति ८५६ पण्णरहो पञ्चदशः ३६४४ धुत्तो-धुतः ३६२४ पण्हा , हो-प्रश्नः ३।३३।४।२० घुरा-धुर ४८ पण्हुदं प्रस्तुतम् ३३३ धुव्वीस-धुयसे ९९ पत्थरो, स्थारा प्रस्तरः१।१० पभवर प्रभवति ८२ धुव्वइ, धुणिजइ, धूयते ८५७ पमिल्लइ पमील्लइ प्रमीलति ८५४ धुदा दुहिता ४ | ३३ पम्हो = पक्ष्म ३।३२ परहुआ = परभृतः १।२९ पअडं, पाअडं =प्रकटम ११२ परिभवह परिभवति ८३ पखलो प्रखल २२२७ पलंघणो । प्रलंघनः २२२७ पउभं-पाउअप्राकृतम् १२१० पलित्तं प्रदीप्तम् २०१२ पउत्ति-प्रवृत्तिः।२९ पल्लत्थं पर्यस्तम् ३३२१ पउम = पद्मम् ३३६५ पल्लाणं = पर्याणम् ३२१ पउरो पौरः १२४२ पवट्ठो प्रकोष्ठः १४० पउरिसोपौरुषः १२४२ पवणुद्धअं, पवण उद्धप. पओत्थो-प्रकोष्ठः १४० वनोद्धतम् ४१ पञ्चक्खं प्रत्यक्षम् ३।२७ पमुत्तं प्रसुप्तम् १२ पच्छं% वथ्यम् ३२७ पसूसह प्रशुष्यति ९।१२ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218