Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 217
________________ प्राकृतप्रकाशे होहि = भविष्यति ७१२ गुरुओ= गुरुः होहिंति-भविष्यन्ति ७ १२ गोविंतो= गोविन्दः १०३ होहिमो, मुअ, होस्सामो, होहा. णाअ = नागः ९।१५ मो-भविष्यामः ७९५ णिच्छरोणिझरः १०३ होहित्था - होहिस्सा भविष्या. तलुनी = तरुणी १०५ मः ७:१५ दस्के= दक्षः ११३८ होहीअ = अभूतू ७।२४ दसवतनोदश वदनः १०३ होहिस्साम= भविष्यामः ७।१५ पलिचए = परिचयः ११ मुद्रण समयेऽप्राप्तांशाः । पिव = इव १०१२ आलले= आदरः ११६ पुलिशा-पुरुषाः ११।१२ इर = अतिश्चिता ख्याने पालशे-पुरुषः ।११।१४ ओ= सूचनादिषु पुलिशश्श-पुरुषस्य ।११।१२ कजक्त रसरंजिएहिं = माथवो =माधवः १०३ कजल रस रञ्जिताभ्याम् ९।१०। माशेमाषः १११ कलह वंधेण = कलहवन्धेन९।११ यायते-जायते ११४ कसट = कम् ९६ रक्ख सो राक्षसः ९६ केसबो केशवः १०३ वग्धोव्याघ्रः १०॥३॥ क्खु खलु १०३ विलाशे%Dविलासः ११११। गकनम् = गमनम् ॥१०॥३ वियले-विजलः ११।५। गहिदच्छले = गृहीतच्छलः १२०५/ इति शम् ORDNA KOWANA Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 215 216 217 218