Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
प्राकृतप्रकाशे
होहि = भविष्यति ७१२ गुरुओ= गुरुः होहिंति-भविष्यन्ति ७ १२ गोविंतो= गोविन्दः १०३ होहिमो, मुअ, होस्सामो, होहा. णाअ = नागः ९।१५ मो-भविष्यामः ७९५
णिच्छरोणिझरः १०३ होहित्था - होहिस्सा भविष्या. तलुनी = तरुणी १०५ मः ७:१५
दस्के= दक्षः ११३८ होहीअ = अभूतू ७।२४
दसवतनोदश वदनः १०३ होहिस्साम= भविष्यामः ७।१५ पलिचए = परिचयः ११ मुद्रण समयेऽप्राप्तांशाः । पिव = इव १०१२ आलले= आदरः ११६
पुलिशा-पुरुषाः ११।१२ इर = अतिश्चिता ख्याने पालशे-पुरुषः ।११।१४ ओ= सूचनादिषु
पुलिशश्श-पुरुषस्य ।११।१२ कजक्त रसरंजिएहिं =
माथवो =माधवः १०३ कजल रस रञ्जिताभ्याम् ९।१०।
माशेमाषः १११ कलह वंधेण = कलहवन्धेन९।११ यायते-जायते ११४ कसट = कम् ९६
रक्ख सो राक्षसः ९६ केसबो केशवः १०३
वग्धोव्याघ्रः १०॥३॥ क्खु खलु १०३
विलाशे%Dविलासः ११११। गकनम् = गमनम् ॥१०॥३ वियले-विजलः ११।५। गहिदच्छले = गृहीतच्छलः १२०५/ इति शम्
ORDNA
KOWANA
Aho! Shrutgyanam

Page Navigation
1 ... 215 216 217 218