Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 215
________________ १९६ सुजो = सूर्यः ३।१०, सुणइ = शृणोति ८५ प्राकृनप्रकाशे सुण्डो = शुराडः १४४ सुन्दरं = सौन्दर्यम् १ (५-४४ ] ३।१८ सुत्तो -सुतः ३|१] ७/६ सुपद्द = मार्ष्टि ८|६७ सुप्पणहा = सूर्पनखा ५|२४ सुमरइ = स्मरति, ते ८/१८ ] १२/१७ सुवइ = श्रूयते ८/५७,७९ सू = धिक् ९।१४ सूई = सूची २२ सूरो = सूर्य्यः ३ । १९ सूसइ = शुष्यति ८४६ से = तस्य तस्याः ६११ सेच्छं = शैत्यम् १।३५ मेजा = शय्या १२५/३/११ सेंदूर = सिन्दूरम् ११२ सेभालिआ = सेफ.लिका २२६ सेवा, सेव्वा = सेवा ३३५८ सेलो = शैलः १/३५ सो = = सः ६।२२ सोइहि = शोचति ५/३२ सोअमलं = सौकुमार्यम् १-२२] ६।२१ सोऊण, सोइहि = श्रुत्वा ४।२३ सोच्छं = श्रोष्यामि ७.१६ सोच्छिर, सोच्छिहिद्र = श्रोष्यति ७:१७ सोध्छति सोडिद्दिति = श्रो, व्यन्ति ७११७ सोच्छिसि, सोच्छिहिंसि = श्री. व्यति ७।१७ सोच्छ था, सोच्छिहित्था = श्रो यथ ७ १७ सोत्तं = स्रोतम् ३।५२ सोमाला = सुकुमारः २३० सोम्मो = सौम्यः ३२ सोरिअं = शौर्यम् ३ २० सोस्सं = शुष्म ३२] ३।३२ सोहन्ति = शोभन्ते ५-२ ह हके. हगे = अहम् ११९ (१) (१) अ = वयं ६ । ४३ म = मया ६४६ ममाइ = मया ६१४५ अह्मेहि = अस्माभिः ६/४७ मत्त = मत् ६४८ मइत्तो = मत् ६|४८ ममादो, दु. हि = ६ ४८ अह्नाहितो, लुंतो = अस्मत् ६१४९ मे = = मम, मे ६।५० मम = मम, मे ६:५० मह = मम, मे ६५० मज्झमम मे ६ |'५० मज्झणो = अस्माकम् ६.५१ ममस्मि = मयि ६।५२ अह्मेषु = अस्मासु ६५ प्रसङ्गाद्युम्मपाण्यपि प्रदश्यते तुम्हे = यूयं, युष्मान् ६ २८,२९ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 213 214 215 216 217 218