Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
१९६
सुजो = सूर्यः ३।१०, सुणइ = शृणोति ८५
प्राकृनप्रकाशे
सुण्डो = शुराडः १४४ सुन्दरं = सौन्दर्यम् १ (५-४४ ]
३।१८
सुत्तो -सुतः ३|१] ७/६ सुपद्द = मार्ष्टि ८|६७ सुप्पणहा = सूर्पनखा ५|२४ सुमरइ = स्मरति, ते ८/१८ ]
१२/१७
सुवइ = श्रूयते ८/५७,७९
सू = धिक् ९।१४
सूई = सूची २२ सूरो = सूर्य्यः ३ । १९ सूसइ = शुष्यति ८४६ से = तस्य तस्याः ६११ सेच्छं = शैत्यम् १।३५ मेजा = शय्या १२५/३/११
सेंदूर = सिन्दूरम् ११२ सेभालिआ = सेफ.लिका २२६
सेवा, सेव्वा = सेवा ३३५८
सेलो = शैलः १/३५ सो =
= सः ६।२२
सोइहि = शोचति ५/३२ सोअमलं = सौकुमार्यम् १-२२]
६।२१
सोऊण, सोइहि = श्रुत्वा ४।२३ सोच्छं = श्रोष्यामि ७.१६ सोच्छिर, सोच्छिहिद्र = श्रोष्यति ७:१७
सोध्छति सोडिद्दिति = श्रो,
व्यन्ति ७११७
सोच्छिसि, सोच्छिहिंसि = श्री.
व्यति ७।१७
सोच्छ था, सोच्छिहित्था = श्रो
यथ ७ १७
सोत्तं = स्रोतम् ३।५२
सोमाला = सुकुमारः २३० सोम्मो = सौम्यः ३२ सोरिअं = शौर्यम् ३ २० सोस्सं = शुष्म ३२] ३।३२ सोहन्ति = शोभन्ते ५-२
ह
हके. हगे = अहम् ११९ (१)
(१) अ = वयं ६ । ४३ म = मया ६४६
ममाइ = मया ६१४५ अह्मेहि = अस्माभिः ६/४७
मत्त = मत् ६४८
मइत्तो = मत् ६|४८ ममादो, दु. हि = ६ ४८
अह्नाहितो, लुंतो = अस्मत् ६१४९
मे =
= मम, मे ६।५०
मम = मम, मे ६:५० मह = मम, मे ६५० मज्झमम मे ६ |'५० मज्झणो = अस्माकम् ६.५१ ममस्मि = मयि ६।५२ अह्मेषु = अस्मासु ६५ प्रसङ्गाद्युम्मपाण्यपि प्रदश्यते तुम्हे = यूयं, युष्मान् ६ २८,२९
Aho! Shrutgyanam

Page Navigation
1 ... 213 214 215 216 217 218