Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 213
________________ प्राकृतप्रकाशे खुट्टइ-मजति ८ । ६८ खुत्तत्तोवृत्तान्तः १ । २९ बुंदावण = वृन्दावनम् १ । २९ वेअ-एव ९ । ३ अणा= वेदना १ । ३४] ११ वेच्छं = बेत्स्यामि ७ । १६ वेज = वैद्यम् ३ । २७ वेडिसोचेतसः १ । ३]२ । ८ घेडइ% वेष्टते ८।४० घेण्हू -विष्णुः १११२ वेत्तुंदितुम् ८५५ वेत्तन्वं वेदितव्यम् दा५५ घेत्तूण - विदित्वा ८५५ वेभलो विहूलः ३।४७ वेबइ = वेपन्ती ७।११ घेबन्ती% वेपन्ती ७११ घेवमाणाधेपमाना ७।११ घेलुरिअं-वैदूर्यम् ४।३३ वेल्ली-घल्लिः १२५ घोवः ६२७ २९-३७ घोच्छं वक्ष्यामि ७९६ घोरं बदरम १६ बंद- वृन्दम् ४।२७] ३।४ संइर= स्वैरम् = १॥३६ संवत्सोसम्बर्तकः ३।२४ संबुद-संवृत्तम् २१७ संबेल्लुइ-संवष्टते ८४१ संकेतोसंक्रान्तः ३६५६ संका-शङ्का ४।१७ संकंती=संक्रान्ति ४-१ टि. सका-शक्नोति ८५२ सको=शक्रः ३३ सग्गामोसंग्रामः १०३ सचावंसचापम् २१२ सजो षड्जः ३१ संजदो संयतः १७ संजादो-संयातः २१७ सढा= सटा २।२१ सडइ-शीयते ८५१ सणेहो-स्नेहः ३.४४ संडावि = संस्थापितम् ११० संठोसंढोषण्ढः २४३ सण्णा=संज्ञा ३.५५ सण्हं = श्लक्ष्णम् ३३३ सद्दालो=शब्दवान् २।४२ सहो-शब्दः २४२ सनानं = स्नानम् १०७ सनेहो% स्नेहः १०७ सप्फशष्पम् ३३३५ सभासद्भाव ९२ सभरिशफरी २२६ सभलं% सफलम् २१२६ समत्ता-समस्तः ३।१२ समिद्धी-समृद्धिः ११२ शहिदाणि = सोद्वा ११।१६ शिअला, शीआला, शिआल, शिआलके-शृगालः ११११७ सअढो= शकिटः २।२१ सअहुत्तं-शतकत्वः ४२५ सा, सह-सदा ११११ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218