Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 214
________________ परिशिष्टे शब्दसूची । संपत्ती = सम्पत्तिः ४.१७ संपदि = संप्रति २७ संभव = सम्भवः ८३ सम्प्रडो= सम्मर्दः ३|१२ सरइ = सरति, ते ८/१२ सरदो = शरद् ४।१०।१८ सरफ से = सरभसम् १०.३ सररुहं, सरोरुहं = सरोरुहम् ४.१ सरिआ = सरित् ४ ७ सरिच्छं = सदृशम् १ | २३ | ३० ] १।३१ सरिसो = सदृशः १ ३१ सरो = = सरम् ४।६-१८ ' = शपथः २।१५-२७ सलफा = शलभः १०१३ सलाहा = श्लाघा ३१६३ वहो सवमुहओ = सर्वमुखः ४ । १ सवमूओ सर्पमुख ४।१ सवोमूओ = सर्वमुखः ४.१ सोमुओ = सर्पमुखः ४|१ सव्वजो = सर्वज्ञः १२/८ सब्वञ्जो = सर्वज्ञः १०/७ सवण्णो = सर्वज्ञः १२/८ सव्वे = सर्वे ६-१ सम्वत्थ, सम्बसि सव्वम्मि = सर्वस्मिन् ६२ सहमाणा, णी = सहमाना५|२४ सहस्वहुत्तं=सहस्रकृत्व सः४/२५ सहइ, ए = सहते ७/१ सहा = सभा २/२७ सहामि = सहे ७/३ १९५ सहीअइ = सह्यते ७८ सहिज्जइ = सह्यते ७/८ साअरो = सागरः २/२ सामिद्धी - समृद्धिः १/२ सारङ्गो = = शारङ्गः ३।६० सारिच्छं = सदृक्षम् १.२ साले = शाले=५|१५ सि = असि ७६ सिआलो = शृगालः १।२८ सिआसिअं =सितासितम् ४१ सिङ्गारो = शुङ्गारः १।२८ सिठ्ठी = सृष्टिः ११२८ सिढिलो = शिथिलः २२ सिणिद्धो = स्निग्धः ३।१ सिन्हो = शिम्नः ३।३३ सित्थओ = सिक्थकम् ३ १ सिन्दूरं = सिन्दूरम् १।१२ सिन्धवः=सैन्धवम् ११३८ सिभा = शिफा २२६ सिं = तेषाम् - तासामू ६।१२ सिरं = शिरः ४।११ सिरवेअणं, सिरोवेअणं = शिरो वेदना ४।१ सिरी = श्रीः ३।६२ सिलित्थं = श्लिष्टम् ३।६० सिविणो = स्वप्रः २।३३।६२ सीआसीअं = सीतासीतम् ४।१ सीभरो = शीकरः २२५ सीहो = सिंहः १।१७ सुइदी = सुकृतिः २/७ सुडरिसो = सुपुरुषः २२ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218