Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 212
________________ परिशिष्टे शब्दसूची । धहू = वधू ५।१९-२१-२९]६.६० बहूहिं = वधूभिः ६६० वाइ, वाअइ = म्लायति ८/२१ घाओ = = वाच् કા वाअवडणं = पादपतनम् = ४-१ घाऊ = वायुः ५।१४-९८-२७] ६/६०-६१ वाऊहिं = वायुभिः ६ ६० चाऊदो = वायोः ६।६० वाऊदो, दु, हि = वायोः ६ ६ १ वा उम्मि = वायौ ६ ६२ वाऊसु = वायुषु ६/६० वाऊहितो, सुतो = वायुभ्यः ६ । ६२ वाउस्स = वायोः ६ ६० वाउणो, वाउस्स = वायोः ५/१५ चाउओ, वाउणो = वायवः ५|२६ वाउण = बायुना ५१७ वाकहिं = वायुभिः ५१८ वाऊसु = वायुषु ५।१८ वारह = द्वादशः २।१४-४४ वावडो = व्यापृतः १२४ वाहित्तं = व्याहृतम् ॥ ३।५२ वाहो = = वाष्पः ३।३८-५४ विअ = इव ९/३ - १६] १२/२४ विअड्डी = वितार्दः ३२६ विअणा = वेदना १।३० बिअणो = व्यजनम् ११३ विआणं = वितानम् श२ विआरिल्लो, विआरुल्लोविकार वान ४२५ विइण्हो = वितृष्णः १२८ विउदं = विवृत्तम् १।२९२/७ १९३ त्रिउलं = विपुलम् २।२ बिहिअ = वृंहितम् १२८ विवो = विक्लवः ३ ३ विकिण, विक्के = विक्रीणीते ८|३१ विच्छडो = विच्छर्दिः ३ २९ विजा = विद्या ३।२७ विज्जुली, बिज्जू=विद्युत् ४९ २६] विच्छुओ, विञ्छुओ = वृश्चिकः १११५-२८/३/४१ बिञ्जो = विज्ञः १२७ विञ्जातो = विज्ञातः १००९ विमझो = विन्ध्यः ४ १४ विडवो = विरुपः २ २० विष्णाण = विज्ञानं ३।४४ विण्हू = विष्णुः १११२ ३।३३ विप्फरिसा = विस्पर्शः ३५१ विन्भलो =विह्वलः ३ ४७ विलाशे-विलासः ११/१ विसइ = ग्रसते ८|२८ विसं = विलम् २/३० विसी = वृषी १।२८ विसूरइ = खिद्यते ८/६३ बिस्सासा = विश्वासः ३२५८ वीरिअं = वीर्यम् ३ २९ वीसत्तो = विश्वस्तः १।१७. वीसम्भो = विश्रम्भः १।१७ वीसासो = विश्वासः ३२६८ विहओ = विस्मयः ३।३२ विहलो = विह्वलः ३४० बीहर = विभेति विभेति ८१९ बुज्झइ = बुध्यते ८ | ३८ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218