Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
परिशिष्टे शब्दसूची।
हडक - हृदयम् ११६ हित्थं त्रस्तम् ८१९२-३७ हणुमन्तो, हणुमा= हनुमान्४.२९ हिरी= हीः ३६२ हत्थो-हस्तः ३११२०५०। हिरे= सम्भाषणादिषु २१९ हदा-हतः २७
हीरइ =हियते ८६० हं = अहम् ६४०५३
हुं पृच्छायाम् ॥२ निश्चय ९।६ हलो इस्वः ४।१५
हुअंभूतम् ८२ हम्मइ =हन्ति ८४५
हुणइ% जुहाति ८५६-५७ हरिसइ-हर्षति, हृष्यति ८१२ ।
हुबइभवति ८१ हरिसा = हर्षः ३६६२
हुम्वइ, हुणिजह % हूयते ८1५७ हलद्दा, हलद्दी-हरिद्रा ११३
हुत्त-हुतम् ४।२५ ५.२४३०
हुवीअ = अभवत् ७१२३ हलिओ= हालिकः १११०
हुवसु-भव ९।२ हवि-हविष सा२५]४१६
हाइ% भवति ८१ हशिदु, दि, दे, द= हलितः
होज होजा भवति भविष्यति ११।११
भवतु ७२० हसई = हसन्ती ७।११
होस्सं भविष्यामि ७।१४ हसंतो-हसन् ७।१०
होस्सामि, होहामि, होहिमि, भ. हसिरो= हसनशीलः ४।२४
विष्यामि ७।१४ हस्साइ, हसिज-हस्यते ७.९ ८५८
तुमए. तुमे = त्वया, त्वयि ६।३० हसंति-हसन्ति ७४ । तुझेहि, तुह्मोहि, तुम्महि = यु. हसमाणा % हसमानः ७।१०।।
ष्माभिः । ६।३४ हसह- हसथ ७४
तत्तो, = त्वत् ६।३५ हमिहिइ%= हसिष्यति, ते ७.१२ तुमादो,दु,हि त्वत् ६।३५ हसिहिति = हसिष्यन्ति ७१२ तुम्हाहितो, सुन्तो = युष्मत्६ ३६ हसमाणा-हसमाना ७११ में युष्माकम् ६।३७ हसिहिमो,मु,
महस्सिस्सामो तुज्झाण - युष्माकम् ६:३७ हसिहामो हसिष्यामः ७१५ । तुह्माणं- युष्माकम् ६।३७ हसिाहत्था = हसिष्यामः ७.१५ तुमम्मि = त्वयि ६३८ हालिओ= हालिकः १।१० तुज्झसुम्युमासु ६।३९ हिअ हृदयम् १।२८
तुह्मसु- युष्मासु ६।३९ हित अकं-हृदयम् १०११४ विस्तरस्त्वन्यत्र
Aho! Shrutgyanam

Page Navigation
1 ... 214 215 216 217 218