Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 210
________________ परिशिष्टे सूत्रसूची। मुग्गो मुद्रः ३१ । रमाणिज्ज, रमणिभं रमणीयम् गग्गा = मुद्रः ३१ २०१७ मुच्छा- मूी ३१५१ रमिजा, रम्मइ, रम्यते ८५८ मुझजाणो-मोजायन: १४४ रसी-रस्सी रश्मिः ॥२-५८ मुणह-जानाति ८.२३ राअउलं राउलं राजकुलम् ४१ मुणालो-मृणालः, नालः११२९ राआ=राजा ५३६-४४ मुत्ति मूर्तिः ३।२४ राइणो रणा राशः-५॥३८-४२ मुद्धा%= मुग्धः ३१ राई रात्रिः ३.५८ मुह = मुखं २२७ राचिना=राशा १०।११ मुहालो=मुखरः २०३० रासहा रामभः २२२ मूढत्तणं% मूढत्वम् ४२२ राहा-राधा २०२७ रिच्छोरिक्षः ११३०]३.३० मूढदा-मूढता ४।२२ मेयुप्माकम् ६:३७ रिणं =ऋनम ११३ मेहलामखआ २२७ रिद्धोमणः ११३० मेहो मेघो २२० रुषखो-वृक्षः १२३२३।११ मेखो मेघो १०३ रुण्णरुदितम् ८।६३ मोत्तामुक्ता १२० रुद्दो-रुद्रो-रुद्रः ३४ मोरोमयूरः १८ रुप्पं रुक्मम् ३।४९ मोहो-मयूरखः १२८ रुप्पिकाक्मणी ३१४९ म्मिव= द्रवः ९।१६ रुन्धर, रुम्भारुणद्धि ८१४९ मिह-म्हो-म्हु, म्ह%स्मि-स्मः रुवा%रादिति ८४२ कसा=रुप्यति ८४६ ७१७ रे-भो सम्भाषणादिषु ९२१५ रोच्छं-रोदिस्यमि ७।१६ रअण% रटनं ३६० रोत्सब्वं = रोदित्तव्यम् वा५५ रमदं रजतम् २।२-७ रोसाइतो रोषवान् ४१२५ रच्छा%रथ्या ३२७ रोत्तु-रुदितुम् ८.५५ रणं = अरण्णम् ११४ रण्णो , ण्णा, राश-राशा ५। लग्गइ लगति ८।५२ रत्तं रक्तम् दा६२ लच्छी-लक्ष्मी ३.३० रत्ति-रात्रिः ५८ लट्ठी- यष्टिः २२३२ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218