Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
परिशिष्टे सूत्रसूची।
मुग्गो मुद्रः ३१ । रमाणिज्ज, रमणिभं रमणीयम् गग्गा = मुद्रः ३१
२०१७ मुच्छा- मूी ३१५१
रमिजा, रम्मइ, रम्यते ८५८ मुझजाणो-मोजायन: १४४
रसी-रस्सी रश्मिः ॥२-५८ मुणह-जानाति ८.२३
राअउलं राउलं राजकुलम् ४१ मुणालो-मृणालः, नालः११२९
राआ=राजा ५३६-४४ मुत्ति मूर्तिः ३।२४
राइणो रणा राशः-५॥३८-४२ मुद्धा%= मुग्धः ३१
राई रात्रिः ३.५८ मुह = मुखं २२७
राचिना=राशा १०।११ मुहालो=मुखरः २०३०
रासहा रामभः २२२ मूढत्तणं% मूढत्वम् ४२२
राहा-राधा २०२७
रिच्छोरिक्षः ११३०]३.३० मूढदा-मूढता ४।२२ मेयुप्माकम् ६:३७
रिणं =ऋनम ११३ मेहलामखआ २२७
रिद्धोमणः ११३० मेहो मेघो २२०
रुषखो-वृक्षः १२३२३।११ मेखो मेघो १०३
रुण्णरुदितम् ८।६३ मोत्तामुक्ता १२०
रुद्दो-रुद्रो-रुद्रः ३४ मोरोमयूरः १८
रुप्पं रुक्मम् ३।४९ मोहो-मयूरखः १२८
रुप्पिकाक्मणी ३१४९ म्मिव= द्रवः ९।१६
रुन्धर, रुम्भारुणद्धि ८१४९ मिह-म्हो-म्हु, म्ह%स्मि-स्मः
रुवा%रादिति ८४२
कसा=रुप्यति ८४६ ७१७
रे-भो सम्भाषणादिषु ९२१५
रोच्छं-रोदिस्यमि ७।१६ रअण% रटनं ३६०
रोत्सब्वं = रोदित्तव्यम् वा५५ रमदं रजतम् २।२-७ रोसाइतो रोषवान् ४१२५ रच्छा%रथ्या ३२७
रोत्तु-रुदितुम् ८.५५ रणं = अरण्णम् ११४ रण्णो , ण्णा, राश-राशा ५।
लग्गइ लगति ८।५२ रत्तं रक्तम् दा६२
लच्छी-लक्ष्मी ३.३० रत्ति-रात्रिः ५८
लट्ठी- यष्टिः २२३२
Aho! Shrutgyanam

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218