Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
परिशिष्टे सूत्रसूची।
१८९
३।३७
पहरो, हारो=प्रहरः ११० पेण्डं-पिण्डं =पिण्डम ११२ पहो पन्था ११३
पेम्म = प्रेम ३१५२ पाइ. पाअE% जिघ्रति ८२० पेरंतं = पर्यन्तम् १।१५।३।८ पाअवडणं = पादपतनम् ४१ पोक्खरो-पुष्करः १२२०]११।२९ पाउप्राकृतम् १।१०।। पोत्थओ= पुस्तकम् १२२० पाउसोप्रावृद ४।११-१८ ।
(फ) पाडिसिद्धी प्रतिस्पर्धी १२]
फंसो=स्पर्शः ६।३६] ४.१५ पाणाइन्तो-प्रागवान् ४।२५
फणसो- पनसः २।३७ पाणि= पानीयम् १११८
फंदंअं-स्पंदनम् ३।३६ पाराओ,पारावओ=पारावतः४५
फरिसो= स्पर्शः ३३६२ पालइ = पद्यते ८।१०
फरुसो-पुरुषः ॥३६ पावडणं = पादपतनम् ४.१ .
फलिअं= पटितम् ८.९ पिा-पिअरो-पिता ५:३५
फलिहा परिखा २।३०-३६ पिआ पिकंपीतापीतम्-४१
फलिहो = परिघः २।३९-३६ पिकं = पक्कम् १।३।३।३
फलिहोस्फटिकः २४-२२ पीणादा-पीणत्तणं-पु = पृष्ठः फुड, फुडइ = स्फुटति ८५६ . म् ४२०
(भ) पुडो, डो = पुत्रः १२५
भअफई-वृहस्पति ४।३० पुप्फ-पुष्पम् ३१६५-५०
भइरवोभरवः-११३६ पुरिल्ल - पौरस्त्यम् ४।२५
भत्तं भक्तम् ३३१ पुरिसो-पुरुषः १.२३
भत्तारो= भर्ता ५/३१-३३ पुलअइ = पश्यति ८६९
भई भद्रम् ४१२ पुलिशाह = पुरुषस्य ११११२ भमइ = भ्रमति, ८७१ पुष्वहण्हो = पूर्वाह्नः ३८ भमिरो =भ्रमणशीलः ४.२४ पुलो. स्सो-पुष्यः ५।८। भरह - स्मरति ते दा९८ पुहवि पृथवी १।१३-२९ ।
भरणिजं, भरणिभरणीयं पेक्खइ, पश्यति पेच्छते ५-३ २।२७ ५।१४।१२।१८
भरहो-भरतः २९ पेक्ख = पश्य प्रेक्षते ५-३९ ।। भाइविभेति विभीते ८:१९ पेत्थं-पिष्टम् १२१२ ....
भाअणंभाजनम् ४।४
Aho ! Shrutgyanam

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218