Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
११०
प्राकृतप्रकाशे
मणंसिणी = मनस्थिती १/२/४ ५ मणोजा = मनोज्ञा ३२५ मण्डूरो = मण्डूकः ४ ३३
मंथं = मुस्तम् ४ । १५
भिण्डिवाला = भिन्दिपालः ३/४६ | मम्महो मन्मथः ३ | ४३
भाआ, भाअरो = भ्राता ५/३५ भारिआ = भार्या १०.८ भिंगारो = भृङ्गारः १।२८
भिंगो = भृङ्गः ११२८
भिन्दर = भिनत्ति ८ ३८ भिन्भलो ३-४७ टि० भिसिणी = विलिनी २२३८ भुत्तं = भुक्तम् ३।५० भोतुं = भोक्तुं ८१५५ भोतूण = भुक्का ८/५५ भोक्तव्वं = भोक्तव्यम् ८१५५
(म )
भअं = मृनम् १।२७ मइ - मए = मया - मयि ६ ४६-५२ महतो = मत् ६।४८
महलं = मलिनं ४ | मउड़ = मुकुटम् १/२२/२/१ मद्दल, लो = नुकुलम् ११२२/२/२
मऊरो = मयूरः ११८
मऊहो = मयूखः ११८
मओ = मदः २/२ मंसं = मानसम् ४ १६ मंसू = श्मश्रु ४|१५ मग्गो = मार्गः २ २] ३५० मच्छिआ = मक्षिका ३३० मज्झ = अस्मत् ६.५०-५ मज्झण्णां = मध्याह्नः ३ ७ मज्झ = मध्यम् ३२८ मडे = मृतः १९/५
मदं
= मठः २।२४
मं, मम = माम् ६ ४२ मरइ = म्रियते ८|११ मलइ = मृद्रति ८/१० मलिणं = मलिनम् ४।३१ मंसं -मांस = मासम ४|१६ मसाणं = श्मशानम् ३।६ मस्सू = श्मश्रु ३/६/४.१५ मह-मज्झ = मम ६।५० महअद्धं = ममार्द्धम् ४।१ महुअं = मधूकम् ११२४ महुं = सधु ५/२५-२७-३० मा अन्दो = माकन्दः ४।३३ माथा = माता ५ । ३२ माउओ = मातृकः १ । २९ मइन्दो = माकन्दः - चूनः ४३३ माणं सिणी = मनस्विनी १/२ ] ४१५
माणुसो = मनुष्यः २२४२ माला = माला ४।१९-२४] ६ ६० मास = मांसम् ४ १६ मिअंको = मृगाङ्क: ११२८ मिओ, मित्तो = मित्रः ३५८ मिच्छा = मिथ्या ३ २७ मिलानं = म्लानम् ३ ६२ मिष = इव ९१/६
महगो = मृदङ्गः ११३ मुक्खं = मुष्कः ३२४९
Aho! Shrutgyanam

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218