Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 211
________________ १९२ प्राकृतप्रकाशे लस्कशे =राक्षसः १११४ पच्छो वत्सः ३।४० वक्षः ३।३०] लहुई लध्वी ३६५ ४।१८ लाला-राजा ११६१० वच्छठियत्से स्थितं ५-१३ लिच्छा-लिप्सा ३४० वज अलतिथ६६ लिज्झइ-लिहते ८०५९ वज्झओवाहकः ३२८ । लुण-नातिलु ८५६ । वंचणि वञ्चनीयम्४।१४ लुबह-लुाणजालूयते ८५७ वडिसंवडिशम् २२२३ लुद्ध ओ लुब्धकः ३३ वड्ढ%वर्द्धते ८१४४ लुभामाष्टिं ८६७ वर्णवनम् ४।१२५-३० लोणं-लवणम् १२७ घण्णो वर्णः ४।१५ ।। लोद्धओ= लुब्धकः १।२०] ३३ वहि -वह्निः ३१६३ वत्तमाणे वर्तमानम् ३।२४ : व अइ%शक्नोति ८७० वत्ता वार्ता ३१२४ वअणं = वशनम् २।२।४२ वत्तिा = वत्तिका३।२४ व -वयम् १२।२५ घद्धोवृद्धः १:२७ घइदेसो वैदेशः १३६ वंदं वृन्दम् ४।२७ वइदेहो वैदेहः ११३६ वप्फो= वापः उष्मा ३१३८ वरं% वैरम् ११३६ वंचणी:वश्वनीयम् ४१४ वइसंपाअणो = वैशम्पायनः१.३६ वरमहोमन्मथः ॥३९] ३४३ घइसाहो-वैशाखः १।३६ वम्मो%3वर्म ४१८ वासिओ वैशिखः ११३६ . वम्हा-ब्रह्मण्यः १२२७ बक्कल वक्तलम् ३३ धम्हणो-ब्राह्मणः ३२८६६४ वग्गी-वाग्मी २३ वम्हा, वम्हाणोन्ब्रह्मा ५।४७ वकंवक्रम ४१५ वरह-वृणोति, वृणुते दा१२ वववजति ८४७ पलही = वडभी २२३ घच्छा:- वृक्षाः ५२ वलिअं% व्यलीकम् १११८ वच्छाणा= वत्सानां-वृक्षाणा५।४ वले = अयि, अवलं ९:१२ वच्छरो-वत्सरः ३।४० वसही- वसतिः २९ वच्छेण = वत्सेन-वृक्षेण ५४ । वसहोवृषभः ११२७]२।४३ वच्छो -वृक्षः ११३२] ३६३१] | बहिरो-वधिरः २०२७ ५:१-१३-२७] ६०६३. बहुमुई, वहूमुहं वहुमुखम् ४१ 'Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218