Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
परिशिष्टे सूत्रसूची।
. १८५
जिणा%येन ६३
णअरंनगरम् २०२ जिया जीयते ८५७] ७.९ णअइग्गामो, अइगामो नदी. जिस्माम्यस्याः ६.६
प्राम: ३.५७ जिअं जीविनम् २।२] ४५ ।। णअ इसोत्तो नदीश्रोतः ४:१) जीइ-जीए यस्थाः ६६] ५।२ । ३५२ जीआज्या ३६६
णई, - नदी २.४२] ५।१९-२२जीविजीवितम् ४५
२९) ६६० जीहा=जिह्वा १।१७ ३३४
णअउलं-नकुलम् २१२
णक्खो -नक्खः ३१५८ जुन्झइ = युद्ध चते ८४८
जग्गा-नग्नः ३२ जुगुच्छा-जुगुप्सा ३४०
णचइ-नृत्यति १४७ जुग्ग-युग्मम् ३२
णत्थि-नास्ति ४-१ टि. जुवा-जुवाणो युवा ५।४७ जूरह =कुध्यति ८६४
णत्तआन्नर्तकः, ३.२२ जेदह, जेत्तियावत् ४॥२५
णडो-नतः २०२०
णवर केवलम् ९७ जेव्व एव १२।२३ जोग्गो = योग्यः ३१२
णयरिआनन्तर्ये ९४८ जोवणवन्तो योषनवान् ४।२५
णविन,-अपि, विपरीतम् ९.१६ जोव्वणं = योवनम् १४१] ४१५२
जहं-नमस् ४।६-१९ णहोनखः३५८
जाहलो-लाहल २४० झाइ-झाति-ध्यायति, ध्या.
णिभक्कापश्यति ८।६९] यन्ति ८१२५
णिकन्तनिष्कान्तः ४-१ टिक झिज्जइ-क्षयति ८३७
णिश्च नित्यम् ३३२७
निज्मरो-निझरः ३५१ ठा-ठाअंति तिष्ठन्ति ८१२५
णित्थुरो निष्टुरः ३६१ ठिभंस्थितम् ५ । १३..२२
णिडालं-ललाटम्-४।३३
णिदा-निद्रा १२२ डण्डो दण्डः २२३५]१२ ३१ णिद्दालू-निद्रावान् ४।२५ दसणोदशनः २३५ णिप्फाओ=निष्पापः अः ३३५ डोला=दोला २१३५) १२२३ णिम्माण अनिर्माति ८।३६ ण
णिवत्तमो-निवर्तकः ३।२४ णमणं = नयनम् २२२
णिविडा-निविडः श२३
Aho! Shrutgyanam

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218