Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 203
________________ १८४ प्राकृतप्रकाशे चंपइ = चर्चयति ८६९ चलइ, चल्लह = चलति ८.५३ । जआ-जह % यदा १।११ चलणोचरणः २।३० जाइमा यदा ६८ चातुलिअं= चातुर्यम् ६।३३ जाउणा अडं, जउण अडंय. चिट्ट = स्था १२२१६] ६६३] मुनातटम् ४१ ११।१४ जउणा-यमुना २६ चिणइ%चिनोति ८।२९ जखो -यक्षः २१३१]३।२९-५१ चिन्धं विद्धं चेद्धं,धं =चिन्ह जओ-यशः १२७ म् १२१२] ३:३४ जट्टी- यष्टिः २.३१ चिलादो-किरातः २।३०-३३ जढरंजठरम् २।२४ चिष्ठदि =तिष्ठति ११३१४ । जण्णओ= जनकः ३२५२ चिहुरो चिकुरो २४ जण्णो यक्षः ३६२४ चुं, वह, बह-चुम्बति ८८१ जण्ड - जन्हुः ३-३३ चोखी, चोद्धही= चतुर्थी, चतु. जत्तो, जदो यस्मात् ६९ दशी ११९] २१४४ जंपद-जल्पति ८।२४ चोरिअं= चौर्यम् ३२० जभाइ = जुम्भते ८।१४ जम्मो जन्म ३४३] ४१८ छत्थी= षष्ठी २४० जलो-यशः २।३१]४१६-१८ जह-जहा=यथा ११० छणं =क्षणम् ३३१ जहणे-जहणं = जघन २।२७२ छत्तावण्णो-सप्तपर्णः १४१ जहित्थिलो-युधिष्ठिरः ११२२ छमा=क्षमा ३३१ २।३० छम्मुहो = षण्मुखः २०४२ छार-क्षारम् ३।३० जा-यावत् ४५ छावओ-शावकः २४१ जाणE=जानाति ८१२३ छाहा-छाया २।१८५।२४ जामाउओ=आमातृकः १।२९ छिदइ-छिनत्ति ८१३८ जामाआ-जामाअरो-जामाता छीरंक्षीरम् ३३० छु क्षुतम् ३।३० जावा यावत् ४५ छुपणोक्षुण्णः ३३० जास यस्य ६५ छुरं-क्षुरः ३३० जाहे-यदा ६८ द्वत्तंक्षेनुम् ३३० जिणइ = जयति, ८५६-५७ ५।३५ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218