Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
१८४
प्राकृतप्रकाशे
चंपइ = चर्चयति ८६९ चलइ, चल्लह = चलति ८.५३ । जआ-जह % यदा १।११ चलणोचरणः २।३०
जाइमा यदा ६८ चातुलिअं= चातुर्यम् ६।३३ जाउणा अडं, जउण अडंय. चिट्ट = स्था १२२१६] ६६३] मुनातटम् ४१ ११।१४
जउणा-यमुना २६ चिणइ%चिनोति ८।२९ जखो -यक्षः २१३१]३।२९-५१ चिन्धं विद्धं चेद्धं,धं =चिन्ह जओ-यशः १२७ म् १२१२] ३:३४
जट्टी- यष्टिः २.३१ चिलादो-किरातः २।३०-३३ जढरंजठरम् २।२४ चिष्ठदि =तिष्ठति ११३१४ ।
जण्णओ= जनकः ३२५२ चिहुरो चिकुरो २४
जण्णो यक्षः ३६२४ चुं, वह, बह-चुम्बति ८८१ जण्ड - जन्हुः ३-३३ चोखी, चोद्धही= चतुर्थी, चतु.
जत्तो, जदो यस्मात् ६९ दशी ११९] २१४४
जंपद-जल्पति ८।२४ चोरिअं= चौर्यम् ३२०
जभाइ = जुम्भते ८।१४
जम्मो जन्म ३४३] ४१८ छत्थी= षष्ठी २४०
जलो-यशः २।३१]४१६-१८
जह-जहा=यथा ११० छणं =क्षणम् ३३१
जहणे-जहणं = जघन २।२७२ छत्तावण्णो-सप्तपर्णः १४१
जहित्थिलो-युधिष्ठिरः ११२२ छमा=क्षमा ३३१
२।३० छम्मुहो = षण्मुखः २०४२ छार-क्षारम् ३।३०
जा-यावत् ४५ छावओ-शावकः २४१ जाणE=जानाति ८१२३ छाहा-छाया २।१८५।२४
जामाउओ=आमातृकः १।२९ छिदइ-छिनत्ति ८१३८
जामाआ-जामाअरो-जामाता छीरंक्षीरम् ३३० छु क्षुतम् ३।३०
जावा यावत् ४५ छुपणोक्षुण्णः ३३०
जास यस्य ६५ छुरं-क्षुरः ३३०
जाहे-यदा ६८ द्वत्तंक्षेनुम् ३३०
जिणइ = जयति, ८५६-५७
५।३५
Aho! Shrutgyanam

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218