Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 201
________________ ૧૮૨ प्राकृतप्रकाशे कातून-कृत्वा १०११३ कुछि -कुक्षिः ३६३० कालास कालासं कालायास. कुण-करोति, कुरते ४११३ म् ४।३ कुंभ आरो, कुंभारो=कुम्भकारः कास-कस्य, कस्याः ६५ काहं करिष्यामि ७१६ कुसुमप्परो, कुसुमपअरो=कु. काहावणो-कार्षापणः ६३९ सुमप्रकारः ३१५७ काहिआ-चकार ८१७]७-२४ केढवो-कैटभः २०२१-२९ काहे-कदा ६८ कत्तिकं, केहहं = कियत् ४।२५ किं किं ९।१२ केरिसो-कीदृशः १२१९ ११३१ किई-कृतिः १२४ केलासो-कैलासः १३५ किच्चा-कृत्या ११२८ केवओ-कैवर्तकः श२२ किणा-केन ६३ केसिम्केषाम् कासाम् ६४ किणइ-क्रीणाति ८१३० को किणो-किन्नु ९९ कित्ति-कृतिः ३२४ कोट्टिमं-छुट्टिमम् ११२० किर-किलकिल ९५ कोत्थुहो-कौस्तुभः १२४१ ३३१२ किरिआ-क्रिया ३.६० कोमुई-कौमुदी ११४१ किरीतो-क्रीतः ३१६२ कोसंबी-कौसाम्बी १.४१ किसित्थं क्लिष्टम् ३।६३ कोसलो-कौशलम् १४२ किलेसो-क्लेशः ३।६२ क्खु-खलु ९६ किलितं-क्लप्तम् ११३३ ख किवा-कृपा ११२८ खइ-खाइअं-खादितम् २१० किसरो-कृसरः १२८ किसी-कृषिः १२८ खग्गो-खड्गः ३१ खणं-क्षणम् ३३१ किस्सा-कायाः ६६ खदो-क्षतः ३.२९ खंदो-स्कन्दः ३३२९ कीअ, कीआ, कीड, प, कीस खंधो-स्कन्धः ३२२९ कस्याः ६६५।२४ खमा-क्षमा ३३१ ३६६३ कीरइ-क्रिते ८६० खंभो-स्तम्भः ३३१४] ५० कुअल कुवलयम् ४।५ खलिअं-स्खलितं ३:१] ५० कुस्खेअओ-कौक्षयकः २४४ । खाइ-खादति ८।२७ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218